Advertisements
Advertisements
प्रश्न
उचितपदेन रिक्तस्थानानि पूरयत –
रङ्गशालायः शोभा ______ भवति।
विकल्प
उत्सवान्
उत्सवैः
उत्तर
रङ्गशालायः शोभा ______ भवति।
APPEARS IN
संबंधित प्रश्न
उदाहरणानुसारं सार्थक पदं लिखत –
वा | रः | न |
उदाहरणानुसारं शब्दरचनां कुरुत –
यथा-वानराः
उचितविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत -
अङ्कर | अमित! मम ______ परितः हरिताः वृक्षाः सन्ति। (गृह) |
अमितः | अतिशोभनम्। मम ______ उभयतः अवकरगृहम् अस्ति। (गृह) |
अङ्कुरः | एतत् तु स्वास्थाय न उचितम्। |
अमितः | जानीमः वयम्। |
अङ्कुरः | ______ विना तु जीवनं नरकायते। (स्वास्थ्य) |
अमितः | धिक् एतादृशाः ______ ये इतस्ततः अवकर क्षिपन्ति। (जन) |
उचितविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –
महिला ______ गच्छन्ति। (उद्यान)
उचितविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –
ताः पुष्पाणां ______ दृष्ट्वा प्रसीदन्ति (शोभा)
उदाहरणानुसारं लिखित –
शब्द: | विभक्तिः | एकवचनम् | द्विवचनम् | बहुचनम् |
जन | द्वितीया | जनम् | जनौ | जनान् |
पुरूष | ______ | ______ | ______ | ______ |
उदाहरणानुसारं लिखित –
शब्द: | विभक्तिः | एकवचनम् | द्विवचनम् | बहुचनम् |
पत्र | द्वितीया | पत्रम् | पत्रे | पत्राणि |
फल | ______ | ______ | ______ | ______ |
कोष्ठकात् उचितं पदं चित्वा रिक्तस्थानानि पूरयत –
______ होनः पशुभिः समानः।
कोष्ठकप्रदत्तपदैः सह उचितविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –
ते रात्रौ बहिः ______ गच्छन्ति। (भोजन)
अधोलिखितशब्दान् उदाहरणानुसारं लिखत –
श्रमिकः | ||
श्रमिकाय | श्रमिका | श्रमिका |
कृषकः | ||
______ | ______ | ______ |
अधोलिखितशब्दान् उदाहरणानुसारं लिखत –
पत्त्रं | ||
पत्राय | पत्रेभ्याम् | पत्रेभ्यः |
पुष्पम् | ||
______ | ______ | ______ |
चतुर्थी-विभक्तियुक्तपदानि स्थूलरेखया चिह्नतानि कुरुत पृथक्तया लिखत च –
शक्तिः परेषां परिपीडनाय।
उदाहरणानुसारं लिखत –
यथा-
नर | ||
नरस्य | नर्योः | नराणां |
क्षमा | ||
______ | ______ | ______ |
षष्ठीविभक्तियुक्तपदानां रचनां कुरुत –
______ | ______ | ______ |
______ | ______ | ______ |
कोष्ठकात् उचितं पदं चित्वा लिखत –
अद्य बाला: चलभाषस्य ______ रताः भवन्ति।
उदाहरणमनुसृत्य अधोलिखितान् कोष्ठकान् यथायोग्यपदैः पूरयत –
यथा- जन
जने | जन्योः | जनेषु |
नदी
______ | ______ | ______ |