Advertisements
Advertisements
प्रश्न
उचितविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत -
अङ्कर | अमित! मम ______ परितः हरिताः वृक्षाः सन्ति। (गृह) |
अमितः | अतिशोभनम्। मम ______ उभयतः अवकरगृहम् अस्ति। (गृह) |
अङ्कुरः | एतत् तु स्वास्थाय न उचितम्। |
अमितः | जानीमः वयम्। |
अङ्कुरः | ______ विना तु जीवनं नरकायते। (स्वास्थ्य) |
अमितः | धिक् एतादृशाः ______ ये इतस्ततः अवकर क्षिपन्ति। (जन) |
उत्तर
अङ्कर | अमित! मम गृहम् परितः हरिताः वृक्षाः सन्ति। (गृह) |
अमितः | अतिशोभनम्। मम गृहम् उभयतः अवकरगृहम् अस्ति। (गृह) |
अङ्कुरः | एतत् तु स्वास्थाय न उचितम्। |
अमितः | जानीमः वयम्। |
अङ्कुरः | स्वास्थ्यम् विना तु जीवनं नरकायते। (स्वास्थ्य) |
अमितः | धिक् एतादृशाः जनान् ये इतस्ततः अवकर क्षिपन्ति। (जन) |
APPEARS IN
संबंधित प्रश्न
उचितपदानि चित्वा रिक्तस्थानानि पूरयत –
______ पृच्छन्ति।
उदाहरणानुसारं शब्दरचनां कुरुत –
यथा-वानराः
मञ्जूषायाः उचितं पदं चित्वा रिक्तस्थानानि पूरयत –
(पुत्रः आगच्छति।) | |
अमितः | मातः! अतीव बुभुक्षा बाधते माम्। किं भोजन सज्जम्? |
अम्बा | आम् पुत्र! ______ कुरु। |
अमितः | किं ______? |
अम्बा | तोरिका। |
अमितः | अहो बहिर्गन्तव्यम्। विलम्बः भवति। बुभुक्षा नास्ति। |
अम्बा | (हसन्ती) ‘तोरिका’ इति कथने ______ समाप्ता किम्? |
अमितः | (हसन्) एवं नास्ति मातः! |
अम्बा | तहिं ______ कुत्र खादिष्यसि? |
अमितः | न जानामि। |
अम्बा | तहिं आगच्छा। उष्णं शाकं ______ च खाद। |
अमितः | अस्तु, शीघ्रं खादित्वा। गच्छामि। |
रोटिका, शाकं रोटिकां च, बुभुक्षा, पक्वम्, भोजनम् |
उचितविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –
परस्परं ______ च कुर्वन्ति। (वार्तालाप)
उदाहरणानुसारं लिखित –
शब्द: | विभक्तिः | एकवचनम् | द्विवचनम् | बहुचनम् |
जन | द्वितीया | जनम् | जनौ | जनान् |
मनुष्य | ______ | ______ | ______ | ______ |
उदाहरणानुसारं लिखित –
शब्द: | विभक्तिः | एकवचनम् | द्विवचनम् | बहुचनम् |
शाखा | द्वितीया | शाखाम् | शाखे | शाखाः |
लता | ______ | ______ | ______ | ______ |
उदाहरणानुसारं लिखित –
शब्द: | विभक्तिः | एकवचनम् | द्विवचनम् | बहुचनम् |
पत्र | द्वितीया | पत्रम् | पत्रे | पत्राणि |
पुष्प | ______ | ______ | ______ | ______ |
उचितपदेन रिक्तस्थानानि पूरयत –
गृहे आनन्दमयं वातावरण ______ भवति।
उचितपदेन रिक्तस्थानानि पूरयत –
रङ्गशालायः शोभा ______ भवति।
अधोलिखितश्लोकेभ्यः तृतीयाविभक्तियुक्तपदानि चित्वा लिखत –
दरिद्रता धौरतया विराजते,
कुवस्त्रता शुभ्रतया विराजते।
कदन्नता चोष्णतया विराजते,
कुरूपता शीलतया विराजते।
______ | ______ | ______ | ______ |
कोष्ठकात् उचितं पदं चित्वा रिक्तस्थानानि पूरयत –
पुत्रः ______ सह गच्छति।
कोष्ठकात् उचितं पदं चित्वा रिक्तस्थानानि पूरयत –
सः जनः______ अन्धः तथापि पराश्रितः न अस्ति।
कोष्ठकात् उचितं पदं चित्वा लिखत –
बालाः ______ क्रीडाक्षेत्रं गच्छन्ति।
कोष्ठके प्रदत्तशब्दैः सह उचितविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत।
______ मा प्रमदः। (स्वाध्याय)
उदाहरणानुसारं लिखत –
शब्दः | विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
यथा- महिला | पञ्चमी | महिलायाः | महिलाभ्याम् | महिलाभिः |
देवी | ______ | ______ | ______ | ______ |
कोष्ठकात् उचितं पदं चित्वा रिक्तस्थानानि पूरयत –
______ रक्षणाय वृक्षाणाम् आरोपणम् आवश्यकम्।
षष्ठीविभक्तियुक्तपदानि चित्वा लिखत –
महाजनस्य संसर्गः
कस्य नोन्नतिकारकः।
______ | ______ |
षष्ठीविभक्तियुक्तपदानि चित्वा लिखत –
मानो हि महतां धनम्।
उदाहरणानुसारं लिखत –
यथा-
नर | ||
नरस्य | नर्योः | नराणां |
क्षमा | ||
______ | ______ | ______ |
उदाहरणमनुसृत्य अधोलिखितान् कोष्ठकान् यथायोग्यपदैः पूरयत –
यथा- जन
जने | जन्योः | जनेषु |
क्षमा
______ | ______ | ______ |