हिंदी

कोष्ठकात् उचितं पदं चित्वा रिक्तस्थानानि पूरयत – पुत्रः ______ सह गच्छति। - Sanskrit

Advertisements
Advertisements

प्रश्न

कोष्ठकात् उचितं पदं चित्वा रिक्तस्थानानि पूरयत –

पुत्रः ______ सह गच्छति। 

विकल्प

  • जनकस्य

  • जनकेन

MCQ
रिक्त स्थान भरें

उत्तर

पुत्रः जनकेन सह गच्छति।

shaalaa.com
कारकोपपदविभक्ति:
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 6: कारकोपपदविभक्तिः - अभ्यासः 3 [पृष्ठ ६८]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 9
अध्याय 6 कारकोपपदविभक्तिः
अभ्यासः 3 | Q 4. i | पृष्ठ ६८

संबंधित प्रश्न

उचितपदानि चित्वा रिक्तस्थानानि पूरयत –

______ पठन्ति।


उचितपदानि चित्वा रिक्तस्थानानि पूरयत –

______ वदतः


उचितपदानि चित्वा रिक्तस्थानानि पूरयत –

______ विकसन्ति


उचितपदानि चित्वा रिक्तस्थानानि पूरयत –

______ पतति।


उचितविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –

महिला ______ गच्छन्ति। (उद्यान)


उदाहरणानुसारं लिखित – 

शब्द: विभक्तिः एकवचनम् द्विवचनम् बहुचनम्
जन द्वितीया जनम् जनौ जनान्
मनुष्य ______ ______ ______ ______

उदाहरणानुसारं लिखित –

शब्द: विभक्तिः एकवचनम् द्विवचनम् बहुचनम्
शाखा द्वितीया शाखाम् शाखे शाखाः
जिव्हा ______ ______ ______ ______

कोष्ठकात् उचितं पदं चित्वा रिक्तस्थानानि पूरयत –

सः जनः______ अन्धः तथापि पराश्रितः न अस्ति।


कोष्ठकप्रदत्तपदैः सह उचितविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –

अद्य अधिकांशजनाः शिनवासरे ______ बहिः गच्छन्ति। (मनोरंजन)


कोष्ठकप्रदत्तपदैः सह उचितविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –

स्व ______ किं किं कुरुते मानवः।(प्रसन्नता)


कोष्ठकात् उचितं पदं चित्वा लिखत –

कुक्कुरः ______ इतस्ततः भ्रमति।


कोष्ठके प्रदत्तशब्दैः सह उचितविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत।

______ छात्रा: पठन्ति। (शिक्षक)


उदाहरणानुसारं लिखत –

शब्दः विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
यथा- सैनिकः पञ्चमी सैनेकात सैनेकाभ्याम् सैनेकेभ्यः
मनुष्यः ______ ______ ______ ______

उदाहरणानुसारं लिखत –

शब्दः विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
यथा- मित्रम् पञ्चमी मित्रम् मित्राभ्याम् मित्रेभ्यः
पात्रम् ______ ______ ______ ______

षष्ठीविभक्तियुक्तपदानि चित्वा लिखत –

नित्यं वृद्धोपसेविनः।
चत्वारि तस्य वर्धन्ते
आयुर्विद्या यशो बलम्।

अभिवादनशीलस्य वृद्धोपसेविनः
तस्य

उदाहरणानुसारं लिखत –

यथा-

नर
नरस्य नर्योः नराणां

 

क्षमा
______ ______ ______

कोष्ठकात् उचितं पदं चित्वा लिखत –

अद्य बाला: चलभाषस्य ______ रताः भवन्ति। 


उदाहरणमनुसृत्य अधोलिखितान् कोष्ठकान् यथायोग्यपदैः पूरयत –

यथा- जन 

जने जन्योः जनेषु

क्षमा

______ ______ ______

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×