हिंदी

उदाहरणानुसारं लिखित – शब्द: विभक्तिः एकवचनम् द्विवचनम् बहुचनम् पत्र द्वितीया पत्रम् पत्रे पत्राणि फल ______ ______ ______ ______ - Sanskrit

Advertisements
Advertisements

प्रश्न

उदाहरणानुसारं लिखित –

शब्द: विभक्तिः एकवचनम् द्विवचनम् बहुचनम्
पत्र द्वितीया पत्रम् पत्रे पत्राणि
फल ______ ______ ______ ______
रिक्त स्थान भरें

उत्तर

शब्द: विभक्तिः एकवचनम् द्विवचनम् बहुचनम्
पत्र द्वितीया पत्रम् पत्रे पत्राणि
फल द्वितीया फलम् फले फलानि
shaalaa.com
कारकोपपदविभक्ति:
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 6: कारकोपपदविभक्तिः - अभ्यासः 2 [पृष्ठ ६५]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 9
अध्याय 6 कारकोपपदविभक्तिः
अभ्यासः 2 | Q 4.3 | पृष्ठ ६५

संबंधित प्रश्न

उचितपदानि चित्वा रिक्तस्थानानि पूरयत –

______ पठन्ति।


उचितविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत -

अङ्कर अमित! मम ______ परितः हरिताः वृक्षाः सन्ति। (गृह)
अमितः  अतिशोभनम्। मम ______ उभयतः अवकरगृहम् अस्ति। (गृह)
अङ्कुरः  एतत् तु स्वास्थाय न उचितम्।
अमितः जानीमः वयम्।
अङ्कुरः ______ विना तु जीवनं नरकायते। (स्वास्थ्य)
अमितः धिक् एतादृशाः ______ ये इतस्ततः अवकर क्षिपन्ति। (जन)

उचितविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –

परस्परं ______ च कुर्वन्ति। (वार्तालाप)


उचितविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –

______ च पश्यन्ति। (वृक्ष, पुष्प, बहुव.)


उचितविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –

ताः पुष्पाणां ______ दृष्ट्वा प्रसीदन्ति (शोभा)


उचितविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –

तत्र ताः ______ कुर्वन्ति। (व्यायाम)


उदाहरणानुसारं लिखित –

शब्द: विभक्तिः एकवचनम् द्विवचनम् बहुचनम्
जन द्वितीया जनम् जनौ जनान्
पुरूष ______ ______ ______ ______

उचितपदेन रिक्तस्थानानि पूरयत –

विद्यालस्य विद्यालयत्वं ______ भवति।


कोष्ठकात् उचितं पदं चित्वा रिक्तस्थानानि पूरयत –

सः ______ बधिरः अस्ति।


शब्दः विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
निरधन तृतीया निर्धनेन निर्धनभ्याम् निर्धनैः
धनिक ______ ______ ______ ______

उदाहरणानुसारं लिखत –

शब्दः विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
शाखा तृतीया शाखाया शाखाभ्याम् शाखाभिः
रमा ______ ______ ______ ______

तृतीया-बहुवचनशब्दानां रचनां कुरुत –


कोष्ठकप्रदत्तपदैः सह उचितविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –

______ ते चिरकालात् पंक्तौ तिष्ठन्ति। (आहार)


अधोलिखितशब्दान् उदाहरणानुसारं लिखत –

पत्त्रं
पत्राय पत्रेभ्याम् पत्रेभ्यः

 

फलम्
______ ______ ______

कोष्ठकात् उचितं पदं चित्वा लिखत –

कुक्कुरः ______ इतस्ततः भ्रमति।


कोष्ठकात् उचितं पदं चित्वा रिक्तस्थानानि पूरयत –

अद्य चिकित्सालयेषु  ______ संख्या प्रतिदिनं वर्धते।


षष्ठीविभक्तियुक्तपदानि चित्वा लिखत –

नित्यं वृद्धोपसेविनः।
चत्वारि तस्य वर्धन्ते
आयुर्विद्या यशो बलम्।

अभिवादनशीलस्य वृद्धोपसेविनः
तस्य

षष्ठीविभक्तियुक्तपदानां रचनां कुरुत –

______ ______ ______
______ ______ ______

कोष्ठकात् उचितं पदं चित्वा लिखत –

अद्य तु  ______ अपि वृक्षाः न सन्ति।


उदाहरणमनुसृत्य अधोलिखितान् कोष्ठकान् यथायोग्यपदैः पूरयत –

यथा- जन 

जने जन्योः जनेषु

विद्वत्

______ ______ ______

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×