Advertisements
Advertisements
प्रश्न
उदाहरणानुसारं लिखित –
शब्द: | विभक्तिः | एकवचनम् | द्विवचनम् | बहुचनम् |
पत्र | द्वितीया | पत्रम् | पत्रे | पत्राणि |
फल | ______ | ______ | ______ | ______ |
उत्तर
शब्द: | विभक्तिः | एकवचनम् | द्विवचनम् | बहुचनम् |
पत्र | द्वितीया | पत्रम् | पत्रे | पत्राणि |
फल | द्वितीया | फलम् | फले | फलानि |
APPEARS IN
संबंधित प्रश्न
उचितपदानि चित्वा रिक्तस्थानानि पूरयत –
______ पठन्ति।
उचितविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत -
अङ्कर | अमित! मम ______ परितः हरिताः वृक्षाः सन्ति। (गृह) |
अमितः | अतिशोभनम्। मम ______ उभयतः अवकरगृहम् अस्ति। (गृह) |
अङ्कुरः | एतत् तु स्वास्थाय न उचितम्। |
अमितः | जानीमः वयम्। |
अङ्कुरः | ______ विना तु जीवनं नरकायते। (स्वास्थ्य) |
अमितः | धिक् एतादृशाः ______ ये इतस्ततः अवकर क्षिपन्ति। (जन) |
उचितविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –
परस्परं ______ च कुर्वन्ति। (वार्तालाप)
उचितविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –
______ च पश्यन्ति। (वृक्ष, पुष्प, बहुव.)
उचितविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –
ताः पुष्पाणां ______ दृष्ट्वा प्रसीदन्ति (शोभा)
उचितविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –
तत्र ताः ______ कुर्वन्ति। (व्यायाम)
उदाहरणानुसारं लिखित –
शब्द: | विभक्तिः | एकवचनम् | द्विवचनम् | बहुचनम् |
जन | द्वितीया | जनम् | जनौ | जनान् |
पुरूष | ______ | ______ | ______ | ______ |
उचितपदेन रिक्तस्थानानि पूरयत –
विद्यालस्य विद्यालयत्वं ______ भवति।
कोष्ठकात् उचितं पदं चित्वा रिक्तस्थानानि पूरयत –
सः ______ बधिरः अस्ति।
शब्दः | विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
निरधन | तृतीया | निर्धनेन | निर्धनभ्याम् | निर्धनैः |
धनिक | ______ | ______ | ______ | ______ |
उदाहरणानुसारं लिखत –
शब्दः | विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
शाखा | तृतीया | शाखाया | शाखाभ्याम् | शाखाभिः |
रमा | ______ | ______ | ______ | ______ |
तृतीया-बहुवचनशब्दानां रचनां कुरुत –
कोष्ठकप्रदत्तपदैः सह उचितविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –
______ ते चिरकालात् पंक्तौ तिष्ठन्ति। (आहार)
अधोलिखितशब्दान् उदाहरणानुसारं लिखत –
पत्त्रं | ||
पत्राय | पत्रेभ्याम् | पत्रेभ्यः |
फलम् | ||
______ | ______ | ______ |
कोष्ठकात् उचितं पदं चित्वा लिखत –
कुक्कुरः ______ इतस्ततः भ्रमति।
कोष्ठकात् उचितं पदं चित्वा रिक्तस्थानानि पूरयत –
अद्य चिकित्सालयेषु ______ संख्या प्रतिदिनं वर्धते।
षष्ठीविभक्तियुक्तपदानि चित्वा लिखत –
नित्यं वृद्धोपसेविनः।
चत्वारि तस्य वर्धन्ते
आयुर्विद्या यशो बलम्।
अभिवादनशीलस्य | वृद्धोपसेविनः |
तस्य |
षष्ठीविभक्तियुक्तपदानां रचनां कुरुत –
______ | ______ | ______ |
______ | ______ | ______ |
कोष्ठकात् उचितं पदं चित्वा लिखत –
अद्य तु ______ अपि वृक्षाः न सन्ति।
उदाहरणमनुसृत्य अधोलिखितान् कोष्ठकान् यथायोग्यपदैः पूरयत –
यथा- जन
जने | जन्योः | जनेषु |
विद्वत्
______ | ______ | ______ |