हिंदी

कर्मकारक द्वितीयाविभक्तिं च प्रयुज्य प्रदत्तम् उदाहरणम् अनुसृत्य पञ्च वाक्यानि लिखत। उदाहरणाम् –1. कौमुदी संस्कृतं पठति।2. वत्सला आम्रं खादति। - Sanskrit

Advertisements
Advertisements

प्रश्न

कर्मकारक द्वितीयाविभक्तिं च प्रयुज्य प्रदत्तम् उदाहरणम् अनुसृत्य पञ्च वाक्यानि लिखत।

उदाहरणाम् –
1. कौमुदी संस्कृतं पठति।
2. वत्सला आम्रं खादति।

संक्षेप में उत्तर

उत्तर

1. देवदत्तः संस्कृतं पठति।
2. श्यामा वस्त्राणि क्षालयति।
3. शिक्षक : छात्रान् पाठयति।
4. फलानि वृक्षात् पतन्ति।
5. ब्राह्मणाः यज्ञं कुर्वन्ति

shaalaa.com
कारकोपपदविभक्ति:
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 6: कारकोपपदविभक्तिः - अभ्यासः 2 [पृष्ठ ६५]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 9
अध्याय 6 कारकोपपदविभक्तिः
अभ्यासः 2 | Q 5 | पृष्ठ ६५

संबंधित प्रश्न

उचितपदानि चित्वा रिक्तस्थानानि पूरयत –

______ पाठयति।


उचितपदानि चित्वा रिक्तस्थानानि पूरयत –

______ वदतः


उदाहरणानुसारं सार्थक पदं लिखत –

वा रः

उदाहरणानुसारं सार्थक पदं लिखत –

दा चि

उचितविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –

ताः पुष्पाणां ______ दृष्ट्वा प्रसीदन्ति (शोभा)


उदाहरणानुसारं लिखित – 

शब्द: विभक्तिः एकवचनम् द्विवचनम् बहुचनम्
जन द्वितीया जनम् जनौ जनान्
मनुष्य ______ ______ ______ ______

उदाहरणानुसारं लिखित –

शब्द: विभक्तिः एकवचनम् द्विवचनम् बहुचनम्
शाखा द्वितीया शाखाम् शाखे शाखाः
लता ______ ______ ______ ______

उदाहरणानुसारं लिखित –

शब्द: विभक्तिः एकवचनम् द्विवचनम् बहुचनम्
पत्र द्वितीया पत्रम् पत्रे पत्राणि
पुष्प ______ ______ ______ ______

अधोलिखितश्लोकेभ्यः तृतीयाविभक्तियुक्तपदानि चित्वा लिखत –

मनसा चिन्तितं कार्य वाचा नैव प्रकाशयेत्।
मन्त्रेण रक्षयेद् गूढ कार्ये चाऽपि नियोजयेत्।।

______ ______ ______

अधोलिखितश्लोकेभ्यः तृतीयाविभक्तियुक्तपदानि चित्वा लिखत –

पुत्राश्च विविधैः शीलैंर्नियोज्याः सततं बुधैः।
नीतिज्ञाः शीलसम्पन्ना भवन्ति कुलपूजिताः।

______ ______ ______

अधोलिखितश्लोकेभ्यः तृतीयाविभक्तियुक्तपदानि चित्वा लिखत –

दरिद्रता धौरतया विराजते,
कुवस्त्रता शुभ्रतया विराजते।

कदन्नता चोष्णतया विराजते,
कुरूपता शीलतया विराजते।

______ ______ ______ ______

उदाहरणानुसारं लिखत –

शब्दः विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
शाखा तृतीया शाखाया शाखाभ्याम् शाखाभिः
लता ______ ______ ______ ______

अधोलिखितशब्दान् उदाहरणानुसारं लिखत –

लता
लतायै लताभ्याम् लताभ्यः

 

शाखा
______ ______ ______

कोष्ठकप्रदत्तपदैः सह उचितविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –

ते रात्रौ बहिः ______ गच्छन्ति। (भोजन)


चतुर्थी-विभक्तियुक्तपदानि स्थूलरेखया चिह्नतानि कुरुत पृथक्तया लिखत च –

विद्या विवादाय धनं मदाय।


पंचमीविभक्तियुक्तपदं उदाहरणानुसारं चिह्नितं कुरुत –

यथा- काष्ठात् अग्निः जायते मध्यमानात्

कोटः अपि सुमनः सङ्गात् आरोहित सतां शिरः।


पंचमीविभक्तियुक्तपदं उदाहरणानुसारं चिह्नितं कुरुत –

यथा- काष्ठात् अग्निः जायते मध्यमानात्।

दोषक्षयोऽग्निवृद्धिश्च व्यायामादुपजायते।


षष्ठीविभक्तियुक्तपदानि चित्वा लिखत –

महाजनस्य संसर्गः
कस्य नोन्नतिकारकः।

______ ______

कोष्ठकात् उचितं पदं चित्वा लिखत –

______ रक्षायाः विषये सचेताः भयेवुः।


उदाहरणमनुसृत्य अधोलिखितान् कोष्ठकान् यथायोग्यपदैः पूरयत –

यथा- जन 

जने जन्योः जनेषु

क्षमा

______ ______ ______

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×