Advertisements
Advertisements
प्रश्न
उदाहरणमनुसृत्य णिनि-प्रत्ययप्रयोगं कृत्वा पदानि रचयत –
गुण + णिनि – गुणिन् (गुणी)
दान + णिनि – दानिन् (दानी)
धन + णिनि – ______
उत्तर
धन + णिनि – धनिन् (धनी)
APPEARS IN
संबंधित प्रश्न
खगोत्तमः कीदृशीं गिरं व्याजहार?
जटायुः काभ्यां रावणस्य गात्रे व्रणं चकार?
“जटायो! पश्य” इति का वदति?
क्रोधवशात् रावणः किं कर्तुम् उद्यतः अभवत्?
रावणस्य जटायोश्च विशेषणानि सम्मिलितरूपेण लिखितानि तानि पृथक्-पृथक् कृत्वा लिखत –
रावणः | जटायुः |
युवा | वृद्धः |
______ | ______ |
______ | ______ |
______ | ______ |
______ | ______ |
______ | ______ |
क’ स्तम्भे लिखितानां पदानां पर्यायाः ‘ख’ स्तम्भे लिखिताः। तान् यथासमक्षं योजयत –
‘क’ | ‘ख’ |
कवची | अपतत् |
आशु | पक्षिश्रेष्ठः |
विरथः | पृथिव्याम् |
पपात | कवचधारी |
भुवि | शीघ्रम् |
पतगसत्तमः | रथविहीनः |
अधोलिखितानां पदानां/विलोमपदानि मञ्जूषायां दत्तेषु पदेषु चित्वा यथासमक्ष लिखत –
विलपन्ती - ______
अधोलिखितानां पदानां/विलोमपदानि मञ्जूषायां दत्तेषु पदेषु चित्वा यथासमक्ष लिखत –
आर्य - ______
अधोलिखितानां पदानां/विलोमपदानि मञ्जूषायां दत्तेषु पदेषु चित्वा यथासमक्ष लिखत –
पापकर्मणा - ______
अधोलिखितानां पदानां/विलोमपदानि मञ्जूषायां दत्तेषु पदेषु चित्वा यथासमक्ष लिखत –
विगर्हयेत् - ______
अधोलिखितानां पदानां/विलोमपदानि मञ्जूषायां दत्तेषु पदेषु चित्वा यथासमक्ष लिखत –
वृद्धः - ______
अधोलिखितानां पदानां/विलोमपदानि मञ्जूषायां दत्तेषु पदेषु चित्वा यथासमक्ष लिखत –
क्षिप्रम् - ______
अधोलिखितानां पदानां/विलोमपदानि मञ्जूषायां दत्तेषु पदेषु चित्वा यथासमक्ष लिखत –
अतिक्रम्य - ______
अधोलिखितानि विशेषणपदानि प्रजुञ्च संस्कृतवाक्यानि रचयत –
शुभाम् - ______
अधोलिखितानि विशेषणपदानि प्रजुञ्च संस्कृतवाक्यानि रचयत –
वामेन - ______
उदाहरणमनुसृत्य समस्तं पदं रचयत –
यथा – त्रयाणां लोकानां समाहार: – त्रिलोकी
पञ्चानां वटानां समाहार: - ______