हिंदी

उदाहरणमनुसृत्य णिनि-प्रत्ययप्रयोगं कृत्वा पदानि रचयत – गुण + णिनि – गुणिन् (गुणी)दान + णिनि – दानिन् (दानी) दण्ड – णिनि – ______ - Sanskrit

Advertisements
Advertisements

प्रश्न

उदाहरणमनुसृत्य णिनि-प्रत्ययप्रयोगं कृत्वा पदानि रचयत –

गुण + णिनि – गुणिन् (गुणी)
दान + णिनि – दानिन् (दानी)

दण्ड – णिनि – ______

रिक्त स्थान भरें

उत्तर

दण्ड – णिनि – दण्डिन् (दण्डी)

shaalaa.com
जटायोः शौर्यम्
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 10: जटायोः शौर्यम् - अभ्यासः [पृष्ठ ७५]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 9
अध्याय 10 जटायोः शौर्यम्
अभ्यासः | Q 3. (ङ) | पृष्ठ ७५

संबंधित प्रश्न

खगोत्तमः कीदृशीं गिरं व्याजहार?


अरिन्दमः खगाधिपः कति बाहून् व्यपाहरत्?


“जटायो! पश्य” इति का वदति?


क्रोधवशात् रावणः किं कर्तुम् उद्यतः अभवत्?


 पतगेश्वरः रावणस्य कीदृशं चापं सशरं बभञ्ज?


 जटायु: केन वामबाहुं दंशति?


उदाहरणमनुसृत्य णिनि-प्रत्ययप्रयोगं कृत्वा पदानि रचयत –

गुण + णिनि – गुणिन् (गुणी)
दान + णिनि – दानिन् (दानी

कवच + णिनि – ______


उदाहरणमनुसृत्य णिनि-प्रत्ययप्रयोगं कृत्वा पदानि रचयत –

गुण + णिनि – गुणिन् (गुणी)
दान + णिनि – दानिन् (दानी)

शर + णिनि –______


उदाहरणमनुसृत्य णिनि-प्रत्ययप्रयोगं कृत्वा पदानि रचयत –

गुण + णिनि – गुणिन् (गुणी)
दान + णिनि – दानिन् (दानी)

 कुशल + णिनि – ______


अधोलिखितानां पदानां/विलोमपदानि मञ्जूषायां दत्तेषु पदेषु चित्वा यथासमक्ष लिखत –

आर्य - ______


अधोलिखितानां पदानां/विलोमपदानि मञ्जूषायां दत्तेषु पदेषु चित्वा यथासमक्ष लिखत –

राक्षसेन्द्रेण - ______


अधोलिखितानां पदानां/विलोमपदानि मञ्जूषायां दत्तेषु पदेषु चित्वा यथासमक्ष लिखत –

वृद्धः - ______


अधोलिखितानां पदानां/विलोमपदानि मञ्जूषायां दत्तेषु पदेषु चित्वा यथासमक्ष लिखत –

क्षिप्रम् - ______


अधोलिखितानां पदानां/विलोमपदानि मञ्जूषायां दत्तेषु पदेषु चित्वा यथासमक्ष लिखत –

वामेन - ______


अधोलिखितानि विशेषणपदानि प्रजुञ्च संस्कृतवाक्यानि रचयत –

शुभाम् - ______


अधोलिखितानि विशेषणपदानि प्रजुञ्च संस्कृतवाक्यानि रचयत –

हतसारथिः - ______


अधोलिखितानि विशेषणपदानि प्रजुञ्च संस्कृतवाक्यानि रचयत –

वामेन - ______


उदाहरणमनुसृत्य समस्तं पदं रचयत –

यथा – त्रयाणां लोकानां समाहार: – त्रिलोकी

चतुर्णा मुखानां समाहारः - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×