हिंदी

उपार्जितानां वित्तानां ______ हि रक्षणम्। - Sanskrit (Elective)

Advertisements
Advertisements

प्रश्न

उपार्जितानां वित्तानां ______ हि रक्षणम्। 

रिक्त स्थान भरें

उत्तर

उपार्जितानां वित्तानां त्याग हि रक्षणम् 

shaalaa.com
विक्रमस्यौदार्यम्
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 7: विक्रमस्यौदार्यम् - अभ्यासः [पृष्ठ ७२]

APPEARS IN

एनसीईआरटी Sanskrit - Shashwati Class 12
अध्याय 7 विक्रमस्यौदार्यम्
अभ्यासः | Q 2. (क) | पृष्ठ ७२

संबंधित प्रश्न

धनविषये कीदृश: व्यवहार: कर्तव्य:?


धनविषये कीदृश: व्यवहार: कर्तव्य:? 


जलमध्ये पुष्पाञ्जलि दत्वा क्षणं क: स्थित:?


प्रीतिलक्षणं कतिविधं भवति? 


तत: शिल्पिभिरतीव ______ मण्डप: कारितः। 


भो समुद्र! ______ यज्ञं करोति। 


तस्मे राजे व्ययार्थ ______दास्यामि। 


सर्वेषां प्राणिनामनेनैव ______भवति। 


अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरूत ।

वित्तानाम्


अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरूत ।

शिल्पिभि:


अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरूत ।

एतेषाम्  


अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरूत ।

दातव्यम् रोचते 


प्रकृतिप्रत्ययविभाग: क्रियताम |

उपक्रान्तवान् 


प्रकृतिप्रत्ययविभाग: क्रियताम |

गृहीत्वा 


प्रकृतिप्रत्ययविभाग: क्रियताम |

स्थितः


प्रकृतिप्रत्ययविभाग: क्रियताम |

व्यतिक्रम्य 


सन्धिविच्छेदं कुरूत ।

तेनैव 


प्रकृतिप्रत्ययविभाग: क्रियताम |

तस्येप्सितम्


प्रकृतिप्रत्ययविभाग: क्रियताम |

यच्च


प्रकृतिप्रत्ययविभाग: क्रियताम |

सर्वापि 


प्रकृतिप्रत्ययविभाग: क्रियताम |

तच्छुत्वा 


प्रकृतिप्रत्ययविभाग: क्रियताम |

त्वय्येवम् 


सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या |

ददाति प्रतिगृह्णाति गुह्यमाख्याति पृच्छति।भुङ़्क्ते भोजयते


अधोलिखितानां समस्तपदानां विग्रह कुरूत |

विक्रमतुल्यम् 


अधोलिखितानां समस्तपदानां विग्रह कुरूत |

सकलगुणनिवास:


अधोलिखितानां समस्तपदानां विग्रह कुरूत |

यज्ञसामग्री


अधोलिखितानां समस्तपदानां विग्रह कुरूत |

समुद्रतीरम्


अधोलिखितानां समस्तपदानां विग्रह कुरूत |

जलमध्ये


अधोलिखितानां समस्तपदानां विग्रह कुरूत |

देदीप्यमानशरीरः 


अधोलिखितानां समस्तपदानां विग्रह कुरूत |

ययार्थम् 


अधोलिखितानां समस्तपदानां विग्रह कुरूत |

यज्ञसमाप्तिः 


अधोलिखितानां समस्तपदानां विग्रह कुरूत |

गुणकथनम् 


अधोलिखितानां समस्तपदानां विग्रह कुरूत |

प्राणधारणम् 


अधोलिखितानां समस्तपदानां विग्रह कुरूत |

राजसमीपम् 


प्रकृतिप्रत्ययविभाग: क्रियताम |

विधाय  


द्वितीयरत्नेन किम् उत्पद्यते? 


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×