हिंदी

विशेषण-विशेष्याणां मेलनं कुरुत । विशेषणम् विशेष्यम् उपकारकम् मनुजाः प्राचीनाः विषयान् दक्षाः वाचनम् बहून् कविपण्डिताः - Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

 विशेषण-विशेष्याणां मेलनं कुरुत ।

विशेषणम् विशेष्यम्
उपकारकम् मनुजाः
प्राचीनाः विषयान्
दक्षाः वाचनम्
बहून् कविपण्डिताः
जोड़ियाँ मिलाइएँ

उत्तर

विशेषणम् विशेष्यम्
उपकारकम् वाचनम्
प्राचीनाः कविपण्डिताः
दक्षाः मनुजाः
बहून् विषयान्
shaalaa.com
वाचनप्रशंसा।
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 7: वाचनप्रशंसा।। (पद्यम्‌) - भाषाभ्यास: [पृष्ठ ३६]

APPEARS IN

बालभारती Sanskrit (Composite) - Anand 10 Standard SSC Maharashtra State Board
अध्याय 7 वाचनप्रशंसा।। (पद्यम्‌)
भाषाभ्यास: | Q 7. | पृष्ठ ३६
बालभारती Sanskrit - Amod 10 Standard SSC Maharashtra State Board
अध्याय 8 वाचनप्रशंसा। (पद्यम्)
भाषाभ्यास: | Q 7. | पृष्ठ ४९

संबंधित प्रश्न

माध्यमभाषया सरलार्थं लिखत।

शीलं सद्गुणसम्पत्तिः ज्ञानं विज्ञानमेव च।
उत्साहो वर्धते येन वाचनं तद्‌ हितावहम्‌। |


माध्यमभाषया सरलार्थं लिखत।

शीलं सद्गुणसम्पत्तिः ज्ञानं विज्ञानमेव च।
उत्साहो वर्धते येन वाचनं तद्‌ हितावहम्‌।।


माध्यमभाषया सरलार्थं लिखत।

वाचनं ज्ञानदं बाल्ये तारुण्ये शीलरक्षकम्‌।
वार्धक्ये दुःखहरणं हितं सद्ग्रन्थवाचनम्‌।।


पूर्णवाक्येन उत्तरं लिखत ।
वाचनेन के गुणाः वर्धन्ते ?


पूर्णवाक्येन उत्तरं लिखत ।
वाचनेन मनुजाः किं बोधन्ते ?


पूर्णवाक्येन उत्तरं लिखत ।
विद्यार्थिना कथं कालक्षेपः न कर्तव्यः ?


समानार्थकशब्दान् लिखत ।
शीलम् - ______ 


समानार्थकशब्दान् लिखत ।
दक्षः - ______ 


समानार्थकशब्दान् लिखत ।
रताः - ______ 


समानार्थकशब्दान् लिखत ।
वार्धक्यम् - ______


समानार्थकशब्दान् लिखत ।
पण्डितः - ______ 


जालरेखाचित्रं पूरयत ।


जालरेखाचित्रं पूरयत


जालरेखाचित्रं पूरयत


विरुद्धार्थकशब्दान् लिखत ।
सद्गुणः x ______ 


विरुद्धार्थकशब्दान् लिखत ।
उत्साहः x ______


विरुद्धार्थकशब्दान् लिखत ।
प्राचीनाः x ______


विरुद्धार्थकशब्दान् लिखत ।
उपकारकम् x ______


माध्यमभाषया उत्तरत ।
वाचनम्‌ उपकारकं कथम्‌ इति स्पष्टीकुरुत।


अमरकोषात्‌ योग्यं समानार्थशब्दं योजयित्वा वाक्यं पनर्लिखत
मनुजाः वाचनेन बहून्‌ विषयान्‌ बोधन्ते ।


माध्यमभाषया उत्तरं लिखत।
हितं सद्प्रन्थवाचनम्‌ इति कविः किमर्थं वदति?


माध्यमभाषया सरलार्थ लिखत। 

वृथाभ्रमणकुक्रीडापरपीडापभाषणैः।
कालक्षेपो न कर्तव्यो विद्यार्थी वाचनं श्रयेत्‌॥


माध्यमभाषया सरलार्थं लिखत।

अद्ययावद्धि ज्ञानाय वृत्तपत्रं पठेत्सदा।
सर्वविधसुविद्यार्थं वाचनमुपकारकम्‌।।


पद्यांशं पठित्वा निर्दिष्टा: कृती: कुरुत।

वृथाभ्रमणकुक्रीडापरपीडापभाषणै:।
कालक्षेपो न कर्तव्यो विद्यार्थी वाचनं श्रयेत्‌।।

उत्तमो नातिवक्ता स्यादधमो बहु भाषते।
सुवर्णे न ध्वनिस्तादृग्यादृक्कांस्ये प्रजायते।।

यदा किञ्चिज्ज्ञोऽहं द्विप इव मदान्ध: समभवं
तदा सर्वज्ञोऽस्मीत्यभवदवलिप्तं मम मन:।

यदा किञ्चित्किञ्चिद् बुधजनसकाशादवगतं
तदा मूर्खोऽस्मीति ज्वर इव मदो मे मदो मे व्यपगतः।।

(1) पद्यांशं पठित्वा निर्दिष्टे कृती कुरुत। (3 तः 2)      2

(क) पूर्णवाक्येन उत्तरं लिखत।       1

कः बहु भाषते?

(ख) पदयांशात्‌ विशेषणं चित्वा लिखत।       1

(1) ______ द्विपः।

2) ______ मनः।

(ग) सन्धिविग्रहं कुरुत ।       1

(1) किञ्चिज्ज्ञोऽहम्‌ = ______ + ______

(2) जालरेखाचित्रं पूरयत।      2


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×