हिंदी

योग्यं विशेषणं योजयत । माता दण्डनीयाः शाटिका: श्राव्याणि ज्ञानम् क्रेतव्ये मापिके अर्जनीयम् जय: प्रक्षालनीयाः चोरा: प्राप्तव्यः सत्यवचनम् वन्द्या गीतानि वक्तव्यम् - Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

योग्यं विशेषणं योजयत ।

माता दण्डनीयाः
 शाटिका:  श्राव्याणि
ज्ञानम् क्रेतव्ये
मापिके अर्जनीयम्
जय: प्रक्षालनीयाः
चोरा: प्राप्तव्यः
सत्यवचनम् वन्द्या
गीतानि वक्तव्यम्
जोड़ियाँ मिलाइएँ

उत्तर

माता वन्द्या
 शाटिका:  प्रक्षालनीयाः
ज्ञानम् अर्जनीयम्
मापिके क्रेतव्ये
जय: प्राप्तव्यः
चोरा: दण्डनीयाः
सत्यवचनम् वक्तव्यम्
गीतानि श्राव्याणि
shaalaa.com
धातुसधित-विशेषणानि।
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 12.2: धातुसधित-विशेषणानि। - सम्भाषापत्रम् [पृष्ठ ७२]

APPEARS IN

बालभारती Sanskrit - Amod 10 Standard SSC Maharashtra State Board
अध्याय 12.2 धातुसधित-विशेषणानि।
सम्भाषापत्रम् | Q 2. | पृष्ठ ७२
बालभारती Sanskrit (Composite) - Anand 10 Standard SSC Maharashtra State Board
अध्याय 9.2 धातुसधित-विशेषणानि।
सम्भाषापत्रम् | Q 1. | पृष्ठ ५२
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×