Advertisements
Advertisements
प्रश्न
कृत्य - प्रत्ययान्त-रूपाणि अन्विष्यत ।
(त्यज्, दण्ड, नम्, ज्ञा, पा, कृ, वच्, चिन्त्)
आकृति
उत्तर
(1) त्यज्-त्यक्तव्य
(2) दण्ड्- दण्डनीय
(3) नम्-नन्तव्य
(4) ज्ञा-ज्ञेय
(5) पा-पेय
(6) कृ-कार्य
(7) वच्- वक्तव्य
(8) चिन्त्-चिन्तनीय
shaalaa.com
धातुसधित-विशेषणानि।
क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
APPEARS IN
संबंधित प्रश्न
योग्यं पर्यायं चिनुत।
बालकः अन्यशाशत्राणि अधीतवान्।
योग्यं विशेषणं योजयत ।
माता | दण्डनीयाः |
शाटिका: | श्राव्याणि |
ज्ञानम् | क्रेतव्ये |
मापिके | अर्जनीयम् |
जय: | प्रक्षालनीयाः |
चोरा: | प्राप्तव्यः |
सत्यवचनम् | वन्द्या |
गीतानि | वक्तव्यम् |
सार्वजनिक स्थाने किं कर्तव्यम् ? कि न कर्तव्यम् ?
रूणालयस्य समीपे ध्वनिक्षेपकस्य प्रयोगः ______
सार्वजनिक स्थाने किं कर्तव्यम् ? कि न कर्तव्यम् ?
मार्गे निष्ठीवनम् ______ ।
सार्वजनिक स्थाने किं कर्तव्यम् ? कि न कर्तव्यम् ?
अवकरपत्रेषु अवकर-क्षेपणम् ______।
सार्वजनिक स्थाने किं कर्तव्यम् ? कि न कर्तव्यम् ?
पदपधेषु वामतः चलनं ______।