English

कृत्य - प्रत्ययान्त-रूपाणि अन्विष्यत । (त्यज्, दण्ड, नम्, ज्ञा, पा, कृ, वच्, चिन्त्) - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

Question

कृत्य - प्रत्ययान्त-रूपाणि अन्विष्यत ।

(त्यज्, दण्ड, नम्, ज्ञा, पा, कृ, वच्, चिन्त्)

Diagram

Solution

 (1) त्यज्-त्यक्तव्य
(2) दण्ड्- दण्डनीय 
(3) नम्-नन्तव्य
(4) ज्ञा-ज्ञेय 
(5) पा-पेय 
(6) कृ-कार्य 
(7) वच्- वक्तव्य     
(8) चिन्त्-चिन्तनीय 

shaalaa.com
धातुसधित-विशेषणानि।
  Is there an error in this question or solution?
Chapter 12.2: धातुसधित-विशेषणानि। - सम्भाषापत्रम् [Page 72]

APPEARS IN

Balbharati Sanskrit - Amod 10 Standard SSC Maharashtra State Board
Chapter 12.2 धातुसधित-विशेषणानि।
सम्भाषापत्रम् | Q 1. | Page 72
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×