English

सार्वजनिक स्थाने किं कर्तव्यम्‌ ? कि न कर्तव्यम्‌ ? रूणालयस्य समीपे ध्वनिक्षेपकस्य प्रयोगः ______ - Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]

Advertisements
Advertisements

Question

सार्वजनिक स्थाने किं कर्तव्यम्‌ ? कि न कर्तव्यम्‌ ? 
रूणालयस्य समीपे ध्वनिक्षेपकस्य प्रयोगः ______ 

Fill in the Blanks

Solution

रूणालयस्य समीपे ध्वनिक्षेपकस्य प्रयोगः न कर्तव्यः  

shaalaa.com
धातुसधित-विशेषणानि।
  Is there an error in this question or solution?
Chapter 9.2: धातुसधित-विशेषणानि। - सम्भाषापत्रम् [Page 52]

APPEARS IN

Balbharati Sanskrit (Composite) - Anand 10 Standard SSC Maharashtra State Board
Chapter 9.2 धातुसधित-विशेषणानि।
सम्भाषापत्रम् | Q 2.1 | Page 52
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×