Advertisements
Advertisements
Question
सार्वजनिक स्थाने किं कर्तव्यम् ? कि न कर्तव्यम् ?
पदपधेषु वामतः चलनं ______।
One Word/Term Answer
Solution
पदपधेषु वामतः चलनं कर्तव्यम् ।
shaalaa.com
धातुसधित-विशेषणानि।
Is there an error in this question or solution?
APPEARS IN
RELATED QUESTIONS
योग्यं पर्यायं चिनुत।
बालकः अन्यशाशत्राणि अधीतवान्।
कृत्य - प्रत्ययान्त-रूपाणि अन्विष्यत ।
(त्यज्, दण्ड, नम्, ज्ञा, पा, कृ, वच्, चिन्त्)
योग्यं विशेषणं योजयत ।
माता | दण्डनीयाः |
शाटिका: | श्राव्याणि |
ज्ञानम् | क्रेतव्ये |
मापिके | अर्जनीयम् |
जय: | प्रक्षालनीयाः |
चोरा: | प्राप्तव्यः |
सत्यवचनम् | वन्द्या |
गीतानि | वक्तव्यम् |
सार्वजनिक स्थाने किं कर्तव्यम् ? कि न कर्तव्यम् ?
रूणालयस्य समीपे ध्वनिक्षेपकस्य प्रयोगः ______
सार्वजनिक स्थाने किं कर्तव्यम् ? कि न कर्तव्यम् ?
मार्गे निष्ठीवनम् ______ ।
सार्वजनिक स्थाने किं कर्तव्यम् ? कि न कर्तव्यम् ?
अवकरपत्रेषु अवकर-क्षेपणम् ______।