हिंदी

यथानिर्देशमुत्तरत- ‘वनेऽत्र संस्थस्य समागता जरा’ अस्मिन् वाक्ये अव्ययपदं किम्? - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

 यथानिर्देशमुत्तरत-

‘वनेऽत्र संस्थस्य समागता जरा’ अस्मिन् वाक्ये अव्ययपदं किम्?

एक पंक्ति में उत्तर

उत्तर

‘वनेऽत्र संस्थस्य समागता जरा’ अस्मिन् वाक्ये अव्ययपदं भवति ’अत्र’ इति।

shaalaa.com
बिलस्य वाणी न कदापि में श्रुता
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 2: बिलस्य वाणी न कदापि मे श्रुता - अभ्यासः [पृष्ठ ११]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 8
अध्याय 2 बिलस्य वाणी न कदापि मे श्रुता
अभ्यासः | Q 6.(ङ) | पृष्ठ ११

संबंधित प्रश्न

गुहाया: स्वामी क: आसीत्‌?


सिंह: कस्मिन्‌ समये गुहाया: समीपे आगत?


 गुहा केन प्रतिध्वनिता?


खरनखरः कुत्र प्रतिवसति स्म?


महतीं गुहां दृष्ट्वा सिहः किम् अचिन्तयत्?


शृगालः कुत्र पलायितः?


गुहासमीपमागत्य शृगालः किं पश्यति?


कः शोभते?


रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
क्षुधार्तः सिंहः कुत्रापि आहारं न प्राप्तवान्?


रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

दधिपुच्छः नाम शृगालः गुहायाः स्वामी आसीत्?


रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

एषा गुहा स्वामिनः सदा आह्वानं करोति?


रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

भयसन्त्रस्तमनसां हस्तपादादिकाः क्रियाः न प्रवर्तन्ते?


घटनाक्रमानुसारं वाक्यानि लिखत-

(क) गुहाया: स्वामी दधिपुच्छ: नाम शृगाल: समागच्छत्‌।

(ख) सिंह: एकां महतीं गुहाम्‌ अपश्यत्‌।

(ग) परिभ्रमन्‌ सिंह: क्षुधार्तो जात:।

(घ) दूरस्थ: शृगाल: रवं कर्त्तुमारब्ध:।

(ङ) सिंह: शृगालस्य आह्वानमकरोत्‌।

(च) दूरं पलायमान: शृगाल: श्लोकमपठत्‌।

(छ) गुहायां कोऽपि अस्ति इति शृगालस्य विचार:।


यथानिर्देशमुत्तरत-

तदहम् अस्य आह्वानं करोमि- अत्र ‘अहम्’ इति पदं कस्मै प्रयुक्तम्?


यथानिर्देशमुत्तरत-

‘यदि त्वं मां न आह्वयसि’ अस्मिन् वाक्ये कर्तृपदं किम्?


यथानिर्देशमुत्तरत-

‘सिंहपदपद्धतिः गुहायां प्रविष्टा दृश्यते’ अस्मिन् वाक्ये क्रियापदं किम्?


वयम् कस्यां दिशि अग्रेसरामः?


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×