हिंदी

NCERT solutions for Sanskrit - Ruchira Class 8 chapter 2 - बिलस्य वाणी न कदापि मे श्रुता [Latest edition]

Advertisements

Chapters

NCERT solutions for Sanskrit - Ruchira Class 8 chapter 2 - बिलस्य वाणी न कदापि मे श्रुता - Shaalaa.com
Advertisements

Solutions for Chapter 2: बिलस्य वाणी न कदापि मे श्रुता

Below listed, you can find solutions for Chapter 2 of CBSE NCERT for Sanskrit - Ruchira Class 8.


अभ्यासः
अभ्यासः [Pages 9 - 11]

NCERT solutions for Sanskrit - Ruchira Class 8 2 बिलस्य वाणी न कदापि मे श्रुता अभ्यासः [Pages 9 - 11]

अभ्यासः | Q 1 | Page 9

उच्चारणं कुरुत-

कसि्ंमश्चित् विचिन्त्य साध्विदम्
क्षुधार्तः एतच्छुवा भयसन्त्रस्तमनसाम्
सिंहपदपद्धति: समाह्वानम् प्रतिध्वनिः

एकपदेन उत्तरं लिखत-

अभ्यासः | Q 2.(क) | Page 9

 सिंहस्य नाम किम्‌?

अभ्यासः | Q 2.(ख) | Page 9

गुहाया: स्वामी क: आसीत्‌?

अभ्यासः | Q 2.(ग) | Page 9

सिंह: कस्मिन्‌ समये गुहाया: समीपे आगत?

अभ्यासः | Q 2.(घ) | Page 9

हस्तपादादिका: क्रिया: केषां न प्रवर्तन्ते?

अभ्यासः | Q 2.(ङ) | Page 9

 गुहा केन प्रतिध्वनिता?

पूर्णवाक्येन उत्तरत-

अभ्यासः | Q 3.(क) | Page 9

खरनखरः कुत्र प्रतिवसति स्म?

अभ्यासः | Q 3.(ख) | Page 9

महतीं गुहां दृष्ट्वा सिहः किम् अचिन्तयत्?

अभ्यासः | Q 3.(ग) | Page 9

 शृगालः किम् अचिन्तयत्?

अभ्यासः | Q 3.(घ) | Page 9

शृगालः कुत्र पलायितः?

अभ्यासः | Q 3.(ङ) | Page 9

गुहासमीपमागत्य शृगालः किं पश्यति?

अभ्यासः | Q 3.(च) | Page 9

कः शोभते?

अभ्यासः | Q 4.(क) | Page 10

रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
क्षुधार्तः सिंहः कुत्रापि आहारं न प्राप्तवान्?

अभ्यासः | Q 4.(ख) | Page 10

रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

दधिपुच्छः नाम शृगालः गुहायाः स्वामी आसीत्?

अभ्यासः | Q 4.(ग) | Page 10

रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

एषा गुहा स्वामिनः सदा आह्वानं करोति?

अभ्यासः | Q 4.(घ) | Page 10

रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

भयसन्त्रस्तमनसां हस्तपादादिकाः क्रियाः न प्रवर्तन्ते?

अभ्यासः | Q 4.(ङ) | Page 10

रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

आह्वानेन शृगालः बिले प्रविश्य सिंहस्य भोज्यं भविष्यति?

अभ्यासः | Q 5 | Page 10

घटनाक्रमानुसारं वाक्यानि लिखत-

(क) गुहाया: स्वामी दधिपुच्छ: नाम शृगाल: समागच्छत्‌।

(ख) सिंह: एकां महतीं गुहाम्‌ अपश्यत्‌।

(ग) परिभ्रमन्‌ सिंह: क्षुधार्तो जात:।

(घ) दूरस्थ: शृगाल: रवं कर्त्तुमारब्ध:।

(ङ) सिंह: शृगालस्य आह्वानमकरोत्‌।

(च) दूरं पलायमान: शृगाल: श्लोकमपठत्‌।

(छ) गुहायां कोऽपि अस्ति इति शृगालस्य विचार:।

अभ्यासः | Q 6.(क) | Page 10

यथानिर्देशमुत्तरत-

‘एकां महतीं गुहां दृष्ट्वा सः अचिन्तयत्’ अस्मिन् वाक्ये कति विशेषणपदानि, संख्यया सह पदानि अपि लिखत?

अभ्यासः | Q 6.(ख) | Page 10

यथानिर्देशमुत्तरत-

तदहम् अस्य आह्वानं करोमि- अत्र ‘अहम्’ इति पदं कस्मै प्रयुक्तम्?

अभ्यासः | Q 6.(ग) | Page 10

यथानिर्देशमुत्तरत-

‘यदि त्वं मां न आह्वयसि’ अस्मिन् वाक्ये कर्तृपदं किम्?

अभ्यासः | Q 6.(घ) | Page 10

यथानिर्देशमुत्तरत-

‘सिंहपदपद्धतिः गुहायां प्रविष्टा दृश्यते’ अस्मिन् वाक्ये क्रियापदं किम्?

अभ्यासः | Q 6.(ङ) | Page 11

 यथानिर्देशमुत्तरत-

‘वनेऽत्र संस्थस्य समागता जरा’ अस्मिन् वाक्ये अव्ययपदं किम्?

अभ्यासः | Q 7 | Page 11

मञ्जूषातः अव्ययपदानि चित्वा रिक्तस्थानानि पूरयत-

कश्चन, दूरे, नीचैः, यदा, तदा ,यदि, तर्हि, परम्, च, सहसा

एकस्मिन् वने ______ व्याधः जालं विस्तीर्य ______ स्थितः। क्रमशः आकाशात् सपरिवारः कपोतराजः ______ आगच्छत्। ______ कपोताः तण्डुलान् अपश्यन् ______ तेषां लोभो जातः। परं राजा सहमतः नासीत्। तस्य युक्तिः आसीत् ______ वने कोऽपि मनुष्यः नास्ति। ______ कुतः तण्डुलानाम् सम्भवः? ______ राज्ञः उपदेशम् अस्वीकृत्य कपोताः तण्डुलान् खादितुं प्रवृत्ताः जाले ______ निपतिताः। अतः उक्तम् ‘सहसा विदधीत न क्रियाम्’।

Solutions for 2: बिलस्य वाणी न कदापि मे श्रुता

अभ्यासः
NCERT solutions for Sanskrit - Ruchira Class 8 chapter 2 - बिलस्य वाणी न कदापि मे श्रुता - Shaalaa.com

NCERT solutions for Sanskrit - Ruchira Class 8 chapter 2 - बिलस्य वाणी न कदापि मे श्रुता

Shaalaa.com has the CBSE Mathematics Sanskrit - Ruchira Class 8 CBSE solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. NCERT solutions for Mathematics Sanskrit - Ruchira Class 8 CBSE 2 (बिलस्य वाणी न कदापि मे श्रुता) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.

Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. NCERT textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.

Concepts covered in Sanskrit - Ruchira Class 8 chapter 2 बिलस्य वाणी न कदापि मे श्रुता are बिलस्य वाणी न कदापि में श्रुता, संस्कृत व्याकरण ( ८ वीं कक्षा).

Using NCERT Sanskrit - Ruchira Class 8 solutions बिलस्य वाणी न कदापि मे श्रुता exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in NCERT Solutions are essential questions that can be asked in the final exam. Maximum CBSE Sanskrit - Ruchira Class 8 students prefer NCERT Textbook Solutions to score more in exams.

Get the free view of Chapter 2, बिलस्य वाणी न कदापि मे श्रुता Sanskrit - Ruchira Class 8 additional questions for Mathematics Sanskrit - Ruchira Class 8 CBSE, and you can use Shaalaa.com to keep it handy for your exam preparation.

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×