हिंदी

NCERT solutions for Sanskrit - Ruchira Class 8 chapter 9 - सप्तमगिन्यः [Latest edition]

Advertisements

Chapters

NCERT solutions for Sanskrit - Ruchira Class 8 chapter 9 - सप्तमगिन्यः - Shaalaa.com
Advertisements

Solutions for Chapter 9: सप्तमगिन्यः

Below listed, you can find solutions for Chapter 9 of CBSE NCERT for Sanskrit - Ruchira Class 8.


अभ्यासः
अभ्यासः [Pages 64 - 66]

NCERT solutions for Sanskrit - Ruchira Class 8 9 सप्तमगिन्यः अभ्यासः [Pages 64 - 66]

अभ्यासः | Q 1 | Page 64

उच्चारणं कुरुत–

सुप्रभातम् महत्त्वाधायिनी पर्वपरम्पराभिः
चतुर्विंशतिः द्विसप्ततितमे वंशवृक्षनिर्मितानाम्
सप्तभगिन्यः प्राकृतिकसम्पद्भि: वंशोद्योगोऽयम्
गुणगौरवदृष्ट्या पुष्पस्तबकसदृशानि अन्ताराष्ट्रियख्यातिम्

प्रश्नानाम् उत्तराणि एकपदेन लिखत −

अभ्यासः | Q 2. (क) | Page 64

अस्माकं देशे कति राज्यानि सन्ति?

अभ्यासः | Q 2. (ख) | Page 64

प्राचीनेतिहासे का: स्वाधीना: आसन्?

अभ्यासः | Q 2. (ग) | Page 64

केषां समवाय: 'सप्तभगिन्य:' इति कथ्यते?

अभ्यासः | Q 2. (घ) | Page 64

अस्माकं देशे कति केन्द्रशासितप्रदेशा: सन्ति?

अभ्यासः | Q 2. (ङ) | Page 64

सप्तभगिनी प्रदेशे क: उद्योग: सर्वप्रमुख:?

पूर्णवाक्येन उत्तराणि लिखत–

अभ्यासः | Q 3. (क) | Page 64

भगिनीसप्तके कानि राज्यानि सन्ति?

अभ्यासः | Q 3. (ख) | Page 64

 इमानि राज्यानि सप्तभगिन्यः इति किमर्थं कथ्यन्ते?

अभ्यासः | Q 3. (ग) | Page 64

सप्तभगिनी – प्रदेशे के निवसन्ति?

अभ्यासः | Q 3. (घ) | Page 65

एतत्प्रादेशिकाः कै: निष्णाताः सन्ति?

अभ्यासः | Q 3. (ङ) | Page 65

वशंवृक्षवस्तूनाम् उपयोग : कुत्र क्रियते?

अभ्यासः | Q 4. (क) | Page 65

रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–
वयं स्वदेशस्य राज्यानांं विषये ज्ञातुमिच्छामि।

अभ्यासः | Q 4. (ख) | Page 65

रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–

सप्तभगिन्यः प्राचीनेतिहासे प्रायः स्वाधीनाः एव दृष्टाः।

अभ्यासः | Q 4. (ग) | Page 65

रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–

प्रदेशेऽस्मिन् हस्तशिल्पानां बाहुल्यं वर्तते ।

अभ्यासः | Q 4. (घ) | Page 65

रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–
एतानि राज्यानि तु भ्रमणार्थं स्वर्गसदृशानि

अभ्यासः | Q 5. (क) | Page 65

यथानिर्देशमुत्तरत–

‘महोदये! मे भगिनी कथयति’– अत्र ‘मे’ इति सर्वनामपदं कस्यै प्रयुक्तम्?

अभ्यासः | Q 5. (ख) | Page 65

यथानिर्देशमुत्तरत–

समाजिक–सांस्कृतिकपरिदृश्यानां साम्याद् इमानि उक्तोपाधिना प्रथितानि– अस्मिन् वाक्ये प्रथितानि इति क्रियापदस्य कर्तृपदं किम्?

अभ्यासः | Q 5. (ग) | Page 65

यथानिर्देशमुत्तरत–
एतेषां राज्यानां पुनः सङ्घटनम् विहितम् – अत्र ‘सङ्घटनम्’ इति कर्तृपदस्य क्रियापदं किम्?

अभ्यासः | Q 5. (घ) | Page 65

यथानिर्देशमुत्तरत–
अत्र वंशवृक्षाणां प्राचुर्यम् विद्यते – अस्मात् वाक्यात् ‘अल्पता’ इति पदस्य विपरीतार्थकं पदं चित्वा लिखत?

अभ्यासः | Q 5. (ङ) | Page 65

यथानिर्देशमुत्तरत–

‘क्षेत्रापरिमाणैः इमानि लघूनि वर्तन्ते’ – वाक्यात् ‘सन्ति’ इति क्रियापदस्य समानार्थकपदं चित्वा लिखत?

अभ्यासः | Q 6. (अ) | Page 65

 पाठात् चित्वा तद्भवपदानां कृते संस्कृतपदानि लिखत–

तद्भव − पदानि
संस्कृत − पदानि
यथा-सात
सप्त
बहिन
______
संगठन
______
बाँस
______
आज
______
खेत
______
अभ्यासः | Q 6. (आ) (क) | Page 66

भिन्नप्रकृतिकं पदं चिनुत-

  • गच्छति

  • पठति

  • धावति

  • अहसत्

  • क्रीडति

अभ्यासः | Q 6. (आ) (ख) | Page 66

भिन्नप्रकृतिकं पदं चिनुत-

  • छात्र

  • सेवकः

  • शिक्षकः

  • लेखिका

  • क्रीडकः

अभ्यासः | Q 6. (आ) (ग) | Page 66

भिन्नप्रकृतिकं पदं चिनुत-

  • पत्रम्

  • मित्रम्

  • पुष्पम्

  • आम्रः

  • फलम्

  • शाखा

अभ्यासः | Q 6. (आ) (घ) | Page 66

 भिन्नप्रकृतिकं पदं चिनुत-

  • व्याघ्र

  • भल्लूक

  • गजः

  • कपोत :

  • वृषभः

  • सिंहः

अभ्यासः | Q 6. (आ) (ङ) | Page 66

 भिन्नप्रकृतिकं पदं चिनुत-

  • पृथिवी

  • वसुन्धरा

  • धरित्री

  • यानम्

  • वसुधा

अभ्यासः | Q 7 | Page 66

विशेष्य − विशेषणानाम् उचितं मेलनम् कुरूत −

विशेष्य − पदानि विशेषण  पदानि
अयम् संस्कृति:
संस्कृतिविशिष्टायाम् इतिहासे
महत्त्वाधायिनी प्रदेश:
प्राचीने समवाय:
एक: भारतभूमौ

Solutions for 9: सप्तमगिन्यः

अभ्यासः
NCERT solutions for Sanskrit - Ruchira Class 8 chapter 9 - सप्तमगिन्यः - Shaalaa.com

NCERT solutions for Sanskrit - Ruchira Class 8 chapter 9 - सप्तमगिन्यः

Shaalaa.com has the CBSE Mathematics Sanskrit - Ruchira Class 8 CBSE solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. NCERT solutions for Mathematics Sanskrit - Ruchira Class 8 CBSE 9 (सप्तमगिन्यः) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.

Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. NCERT textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.

Concepts covered in Sanskrit - Ruchira Class 8 chapter 9 सप्तमगिन्यः are सप्तभगिन्यः, संस्कृत व्याकरण ( ८ वीं कक्षा).

Using NCERT Sanskrit - Ruchira Class 8 solutions सप्तमगिन्यः exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in NCERT Solutions are essential questions that can be asked in the final exam. Maximum CBSE Sanskrit - Ruchira Class 8 students prefer NCERT Textbook Solutions to score more in exams.

Get the free view of Chapter 9, सप्तमगिन्यः Sanskrit - Ruchira Class 8 additional questions for Mathematics Sanskrit - Ruchira Class 8 CBSE, and you can use Shaalaa.com to keep it handy for your exam preparation.

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×