Advertisements
Advertisements
प्रश्न
भगिनीसप्तके कानि राज्यानि सन्ति?
उत्तर
भगिनीसप्तके सप्त राज्यानि सन्ति।
APPEARS IN
संबंधित प्रश्न
उच्चारणं कुरुत–
सुप्रभातम् | महत्त्वाधायिनी | पर्वपरम्पराभिः |
चतुर्विंशतिः | द्विसप्ततितमे | वंशवृक्षनिर्मितानाम् |
सप्तभगिन्यः | प्राकृतिकसम्पद्भि: | वंशोद्योगोऽयम् |
गुणगौरवदृष्ट्या | पुष्पस्तबकसदृशानि | अन्ताराष्ट्रियख्यातिम् |
केषां समवाय: 'सप्तभगिन्य:' इति कथ्यते?
अस्माकं देशे कति केन्द्रशासितप्रदेशा: सन्ति?
इमानि राज्यानि सप्तभगिन्यः इति किमर्थं कथ्यन्ते?
सप्तभगिनी – प्रदेशे के निवसन्ति?
वशंवृक्षवस्तूनाम् उपयोग : कुत्र क्रियते?
रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–
एतानि राज्यानि तु भ्रमणार्थं स्वर्गसदृशानि।
यथानिर्देशमुत्तरत–
समाजिक–सांस्कृतिकपरिदृश्यानां साम्याद् इमानि उक्तोपाधिना प्रथितानि– अस्मिन् वाक्ये प्रथितानि इति क्रियापदस्य कर्तृपदं किम्?
यथानिर्देशमुत्तरत–
एतेषां राज्यानां पुनः सङ्घटनम् विहितम् – अत्र ‘सङ्घटनम्’ इति कर्तृपदस्य क्रियापदं किम्?
यथानिर्देशमुत्तरत–
अत्र वंशवृक्षाणां प्राचुर्यम् विद्यते – अस्मात् वाक्यात् ‘अल्पता’ इति पदस्य विपरीतार्थकं पदं चित्वा लिखत?
पाठात् चित्वा तद्भवपदानां कृते संस्कृतपदानि लिखत–
तद्भव − पदानि
|
संस्कृत − पदानि
|
यथा-सात
|
सप्त
|
बहिन
|
______
|
संगठन
|
______
|
बाँस
|
______
|
आज
|
______
|
खेत
|
______
|
भिन्नप्रकृतिकं पदं चिनुत-
भिन्नप्रकृतिकं पदं चिनुत-
भिन्नप्रकृतिकं पदं चिनुत-
भिन्नप्रकृतिकं पदं चिनुत-