हिंदी

सप्तभगिनी प्रदेशे क: उद्योग: सर्वप्रमुख:? - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

सप्तभगिनी प्रदेशे क: उद्योग: सर्वप्रमुख:?

एक शब्द/वाक्यांश उत्तर

उत्तर

वंशोद्योग:।

shaalaa.com
सप्तभगिन्यः
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 9: सप्तमगिन्यः - अभ्यासः [पृष्ठ ६४]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 8
अध्याय 9 सप्तमगिन्यः
अभ्यासः | Q 2. (ङ) | पृष्ठ ६४

संबंधित प्रश्न

केषां समवाय: 'सप्तभगिन्य:' इति कथ्यते?


भगिनीसप्तके कानि राज्यानि सन्ति?


 इमानि राज्यानि सप्तभगिन्यः इति किमर्थं कथ्यन्ते?


सप्तभगिनी – प्रदेशे के निवसन्ति?


वशंवृक्षवस्तूनाम् उपयोग : कुत्र क्रियते?


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–
वयं स्वदेशस्य राज्यानांं विषये ज्ञातुमिच्छामि।


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–

सप्तभगिन्यः प्राचीनेतिहासे प्रायः स्वाधीनाः एव दृष्टाः।


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–

प्रदेशेऽस्मिन् हस्तशिल्पानां बाहुल्यं वर्तते ।


यथानिर्देशमुत्तरत–
एतेषां राज्यानां पुनः सङ्घटनम् विहितम् – अत्र ‘सङ्घटनम्’ इति कर्तृपदस्य क्रियापदं किम्?


यथानिर्देशमुत्तरत–
अत्र वंशवृक्षाणां प्राचुर्यम् विद्यते – अस्मात् वाक्यात् ‘अल्पता’ इति पदस्य विपरीतार्थकं पदं चित्वा लिखत?


 पाठात् चित्वा तद्भवपदानां कृते संस्कृतपदानि लिखत–

तद्भव − पदानि
संस्कृत − पदानि
यथा-सात
सप्त
बहिन
______
संगठन
______
बाँस
______
आज
______
खेत
______

भिन्नप्रकृतिकं पदं चिनुत-


भिन्नप्रकृतिकं पदं चिनुत-


भिन्नप्रकृतिकं पदं चिनुत-


 भिन्नप्रकृतिकं पदं चिनुत-


 भिन्नप्रकृतिकं पदं चिनुत-


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×