हिंदी

केषां समवाय: 'सप्तभगिन्य:' इति कथ्यते? - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

केषां समवाय: 'सप्तभगिन्य:' इति कथ्यते?

एक शब्द/वाक्यांश उत्तर

उत्तर

सप्तराज्यानाम्।

shaalaa.com
सप्तभगिन्यः
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 9: सप्तमगिन्यः - अभ्यासः [पृष्ठ ६४]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 8
अध्याय 9 सप्तमगिन्यः
अभ्यासः | Q 2. (ग) | पृष्ठ ६४

संबंधित प्रश्न

अस्माकं देशे कति राज्यानि सन्ति?


सप्तभगिनी प्रदेशे क: उद्योग: सर्वप्रमुख:?


भगिनीसप्तके कानि राज्यानि सन्ति?


 इमानि राज्यानि सप्तभगिन्यः इति किमर्थं कथ्यन्ते?


सप्तभगिनी – प्रदेशे के निवसन्ति?


एतत्प्रादेशिकाः कै: निष्णाताः सन्ति?


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–

सप्तभगिन्यः प्राचीनेतिहासे प्रायः स्वाधीनाः एव दृष्टाः।


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–

प्रदेशेऽस्मिन् हस्तशिल्पानां बाहुल्यं वर्तते ।


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–
एतानि राज्यानि तु भ्रमणार्थं स्वर्गसदृशानि


यथानिर्देशमुत्तरत–

‘महोदये! मे भगिनी कथयति’– अत्र ‘मे’ इति सर्वनामपदं कस्यै प्रयुक्तम्?


यथानिर्देशमुत्तरत–

समाजिक–सांस्कृतिकपरिदृश्यानां साम्याद् इमानि उक्तोपाधिना प्रथितानि– अस्मिन् वाक्ये प्रथितानि इति क्रियापदस्य कर्तृपदं किम्?


यथानिर्देशमुत्तरत–
एतेषां राज्यानां पुनः सङ्घटनम् विहितम् – अत्र ‘सङ्घटनम्’ इति कर्तृपदस्य क्रियापदं किम्?


यथानिर्देशमुत्तरत–
अत्र वंशवृक्षाणां प्राचुर्यम् विद्यते – अस्मात् वाक्यात् ‘अल्पता’ इति पदस्य विपरीतार्थकं पदं चित्वा लिखत?


यथानिर्देशमुत्तरत–

‘क्षेत्रापरिमाणैः इमानि लघूनि वर्तन्ते’ – वाक्यात् ‘सन्ति’ इति क्रियापदस्य समानार्थकपदं चित्वा लिखत?


भिन्नप्रकृतिकं पदं चिनुत-


भिन्नप्रकृतिकं पदं चिनुत-


भिन्नप्रकृतिकं पदं चिनुत-


 भिन्नप्रकृतिकं पदं चिनुत-


 भिन्नप्रकृतिकं पदं चिनुत-


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×