हिंदी

रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–एतानि राज्यानि तु भ्रमणार्थं स्वर्गसदृशानि। - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–
एतानि राज्यानि तु भ्रमणार्थं स्वर्गसदृशानि

एक पंक्ति में उत्तर

उत्तर

एतानि राज्यानि भ्रमणार्थं कीदृशानि?

shaalaa.com
सप्तभगिन्यः
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 9: सप्तमगिन्यः - अभ्यासः [पृष्ठ ६५]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 8
अध्याय 9 सप्तमगिन्यः
अभ्यासः | Q 4. (घ) | पृष्ठ ६५

संबंधित प्रश्न

उच्चारणं कुरुत–

सुप्रभातम् महत्त्वाधायिनी पर्वपरम्पराभिः
चतुर्विंशतिः द्विसप्ततितमे वंशवृक्षनिर्मितानाम्
सप्तभगिन्यः प्राकृतिकसम्पद्भि: वंशोद्योगोऽयम्
गुणगौरवदृष्ट्या पुष्पस्तबकसदृशानि अन्ताराष्ट्रियख्यातिम्

प्राचीनेतिहासे का: स्वाधीना: आसन्?


केषां समवाय: 'सप्तभगिन्य:' इति कथ्यते?


अस्माकं देशे कति केन्द्रशासितप्रदेशा: सन्ति?


 इमानि राज्यानि सप्तभगिन्यः इति किमर्थं कथ्यन्ते?


सप्तभगिनी – प्रदेशे के निवसन्ति?


एतत्प्रादेशिकाः कै: निष्णाताः सन्ति?


वशंवृक्षवस्तूनाम् उपयोग : कुत्र क्रियते?


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–
वयं स्वदेशस्य राज्यानांं विषये ज्ञातुमिच्छामि।


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–

प्रदेशेऽस्मिन् हस्तशिल्पानां बाहुल्यं वर्तते ।


यथानिर्देशमुत्तरत–

‘महोदये! मे भगिनी कथयति’– अत्र ‘मे’ इति सर्वनामपदं कस्यै प्रयुक्तम्?


यथानिर्देशमुत्तरत–
एतेषां राज्यानां पुनः सङ्घटनम् विहितम् – अत्र ‘सङ्घटनम्’ इति कर्तृपदस्य क्रियापदं किम्?


यथानिर्देशमुत्तरत–

‘क्षेत्रापरिमाणैः इमानि लघूनि वर्तन्ते’ – वाक्यात् ‘सन्ति’ इति क्रियापदस्य समानार्थकपदं चित्वा लिखत?


 पाठात् चित्वा तद्भवपदानां कृते संस्कृतपदानि लिखत–

तद्भव − पदानि
संस्कृत − पदानि
यथा-सात
सप्त
बहिन
______
संगठन
______
बाँस
______
आज
______
खेत
______

भिन्नप्रकृतिकं पदं चिनुत-


विशेष्य − विशेषणानाम् उचितं मेलनम् कुरूत −

विशेष्य − पदानि विशेषण  पदानि
अयम् संस्कृति:
संस्कृतिविशिष्टायाम् इतिहासे
महत्त्वाधायिनी प्रदेश:
प्राचीने समवाय:
एक: भारतभूमौ

भिन्नप्रकृतिकं पदं चिनुत-


 भिन्नप्रकृतिकं पदं चिनुत-


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×