Advertisements
Advertisements
प्रश्न
यथानिर्देशमुत्तरत–
‘महोदये! मे भगिनी कथयति’– अत्र ‘मे’ इति सर्वनामपदं कस्यै प्रयुक्तम्?
उत्तर
’महोदये! मे भगिनी कथयति’ – अत्र ’मे’ इति सर्वनामपदं स्वरायै प्रयुक्तम्।
APPEARS IN
संबंधित प्रश्न
उच्चारणं कुरुत–
सुप्रभातम् | महत्त्वाधायिनी | पर्वपरम्पराभिः |
चतुर्विंशतिः | द्विसप्ततितमे | वंशवृक्षनिर्मितानाम् |
सप्तभगिन्यः | प्राकृतिकसम्पद्भि: | वंशोद्योगोऽयम् |
गुणगौरवदृष्ट्या | पुष्पस्तबकसदृशानि | अन्ताराष्ट्रियख्यातिम् |
प्राचीनेतिहासे का: स्वाधीना: आसन्?
अस्माकं देशे कति केन्द्रशासितप्रदेशा: सन्ति?
भगिनीसप्तके कानि राज्यानि सन्ति?
इमानि राज्यानि सप्तभगिन्यः इति किमर्थं कथ्यन्ते?
एतत्प्रादेशिकाः कै: निष्णाताः सन्ति?
रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–
वयं स्वदेशस्य राज्यानांं विषये ज्ञातुमिच्छामि।
रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–
सप्तभगिन्यः प्राचीनेतिहासे प्रायः स्वाधीनाः एव दृष्टाः।
यथानिर्देशमुत्तरत–
समाजिक–सांस्कृतिकपरिदृश्यानां साम्याद् इमानि उक्तोपाधिना प्रथितानि– अस्मिन् वाक्ये प्रथितानि इति क्रियापदस्य कर्तृपदं किम्?
यथानिर्देशमुत्तरत–
एतेषां राज्यानां पुनः सङ्घटनम् विहितम् – अत्र ‘सङ्घटनम्’ इति कर्तृपदस्य क्रियापदं किम्?
यथानिर्देशमुत्तरत–
अत्र वंशवृक्षाणां प्राचुर्यम् विद्यते – अस्मात् वाक्यात् ‘अल्पता’ इति पदस्य विपरीतार्थकं पदं चित्वा लिखत?
यथानिर्देशमुत्तरत–
‘क्षेत्रापरिमाणैः इमानि लघूनि वर्तन्ते’ – वाक्यात् ‘सन्ति’ इति क्रियापदस्य समानार्थकपदं चित्वा लिखत?
भिन्नप्रकृतिकं पदं चिनुत-
भिन्नप्रकृतिकं पदं चिनुत-
विशेष्य − विशेषणानाम् उचितं मेलनम् कुरूत −
विशेष्य − पदानि | विशेषण − पदानि |
अयम् | संस्कृति: |
संस्कृतिविशिष्टायाम् | इतिहासे |
महत्त्वाधायिनी | प्रदेश: |
प्राचीने | समवाय: |
एक: | भारतभूमौ |
भिन्नप्रकृतिकं पदं चिनुत-
भिन्नप्रकृतिकं पदं चिनुत-