Advertisements
Advertisements
प्रश्न
यथानिर्देशमुत्तरत–
‘क्षेत्रापरिमाणैः इमानि लघूनि वर्तन्ते’ – वाक्यात् ‘सन्ति’ इति क्रियापदस्य समानार्थकपदं चित्वा लिखत?
उत्तर
’क्षेत्रपरिमाणैः इमानि लघूनि वर्तन्ते’ - अस्मिन् वाक्ये ’सन्ति’ इति क्रियापदस्य समानार्थकं पदं हि ’वर्तते’ इति।
APPEARS IN
संबंधित प्रश्न
अस्माकं देशे कति राज्यानि सन्ति?
प्राचीनेतिहासे का: स्वाधीना: आसन्?
केषां समवाय: 'सप्तभगिन्य:' इति कथ्यते?
अस्माकं देशे कति केन्द्रशासितप्रदेशा: सन्ति?
सप्तभगिनी प्रदेशे क: उद्योग: सर्वप्रमुख:?
भगिनीसप्तके कानि राज्यानि सन्ति?
इमानि राज्यानि सप्तभगिन्यः इति किमर्थं कथ्यन्ते?
सप्तभगिनी – प्रदेशे के निवसन्ति?
रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–
सप्तभगिन्यः प्राचीनेतिहासे प्रायः स्वाधीनाः एव दृष्टाः।
रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–
प्रदेशेऽस्मिन् हस्तशिल्पानां बाहुल्यं वर्तते ।
रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–
एतानि राज्यानि तु भ्रमणार्थं स्वर्गसदृशानि।
यथानिर्देशमुत्तरत–
‘महोदये! मे भगिनी कथयति’– अत्र ‘मे’ इति सर्वनामपदं कस्यै प्रयुक्तम्?
यथानिर्देशमुत्तरत–
एतेषां राज्यानां पुनः सङ्घटनम् विहितम् – अत्र ‘सङ्घटनम्’ इति कर्तृपदस्य क्रियापदं किम्?
यथानिर्देशमुत्तरत–
अत्र वंशवृक्षाणां प्राचुर्यम् विद्यते – अस्मात् वाक्यात् ‘अल्पता’ इति पदस्य विपरीतार्थकं पदं चित्वा लिखत?
पाठात् चित्वा तद्भवपदानां कृते संस्कृतपदानि लिखत–
तद्भव − पदानि
|
संस्कृत − पदानि
|
यथा-सात
|
सप्त
|
बहिन
|
______
|
संगठन
|
______
|
बाँस
|
______
|
आज
|
______
|
खेत
|
______
|
भिन्नप्रकृतिकं पदं चिनुत-
भिन्नप्रकृतिकं पदं चिनुत-