Advertisements
Chapters
2: बिलस्य वाणी न कदापि मे श्रुता
3: डिजीभारतम्
4: सदैव पुरतो निधेहि चरणम्
5: कण्टकेनैव कण्टकम्
6: गृहं शून्यं सुतां विना
7: भारतजनताऽहम्
8: संसारसागरस्य नायकाः
9: सप्तमगिन्यः
10: नीतिनवीनतम्
11: सावित्रि बाई फुले
12: कः रक्षति कः रक्षितः
▶ 13: क्षितौ राजते भारतस्वर्णभूमि:
14: आर्यभटः
15: प्रहेलिकाः

Advertisements
Solutions for Chapter 13: क्षितौ राजते भारतस्वर्णभूमि:
Below listed, you can find solutions for Chapter 13 of CBSE NCERT for Sanskrit - Ruchira Class 8.
NCERT solutions for Sanskrit - Ruchira Class 8 13 क्षितौ राजते भारतस्वर्णभूमि: अभ्यासः [Pages 96 - 100]
प्रश्नानाम् उत्तराणि एकपदेन लिखत–
इयं धरा कै: स्वर्णवद् भाति?
भारतस्वर्णभूमिः कुत्र राजते?
इयं केषां महाशक्तिभिः पूरिता?
इयं भूः कस्मिन् युतानाम् अस्ति?
अत्र किं सदैव सुपूर्णमस्ति?
समानार्थकपदानि पाठात् चित्वा लिखत–
पृथिव्याम् - ______
क्षितौ
पर्वतेषु
त्रिलोक्याम्
समानार्थकपदानि पाठात् चित्वा लिखत–
सुशोभते - ______
लिखते
भाति
पिबति
समानार्थकपदानि पाठात् चित्वा लिखत–
बुद्धिमताम् - ______
पर्वणाम्
उत्सवानाम्
विपश्चिज्जनानाम्
समानार्थकपदानि पाठात् चित्वा लिखत –
मयूराणाम् - ______
शिखीनाम्
शुकानाम्
पिकानाम्
समानार्थकपदानि पाठात् चित्वा लिखत–
अनेकेषाम् - ______
जनानाम्
वैज्ञानिकानाम्
बहूनाम्
श्लोकांशमेलनं कृत्वा लिखत–
(क) | त्रिशूलाग्निनागैः पृथिव्यास्त्रधोरैः | नदीनांर जलं यत्र पीयूषतुल्यम् |
(ख) | सदा पर्वणामुत्सवानां धरेयम् | जगद्वन्दनीया च भूःदेवगेया |
(ग) | वने दिग्गजानां तथा केशरीणाम् | क्षितौ राजते भारतस्वर्णभूमिः |
(घ) | सुपूर्ण सदैवास्ति खाद्यान्नभाण्डम् | अणूनां महाशक्तिभिः पूरितेयम् |
(ङ) | इयं वीरभोग्या तथा कर्मसेव्या | तटीनामियं वर्तते भूधराणाम् |
चित्रं दृष्ट्वा (पाठात्) उपयुक्तपदानि गृहीत्वा वाक्यपूर्ति कुरुत–
(क) अस्मिन् चित्रे एका ______ वहति।
(ख) नदी ______ निःसरति।
(ग) नद्याः जलं ______ भवति।
(घ) ______शस्यसेचनं भवति।
(ङ) भारतः ______ भूमिः अस्ति।
चित्राणि दृष्ट्वा (मञ्जूषातः) उपयुक्तपदानि गृहीत्वा वाक्यपूर्ति कुरुत–
अस्त्राणाम्, भवति, अस्त्राणि, सैनिकाः, प्रयोगः, उपग्रहाणां |
(क) अस्मिन् चित्रे ______दृश्यन्ते।
(ख) एतेषाम् अस्त्राणां ______ युद्धे भवति।
(ग) भारतः एतादृशानां ______प्रयोगेण विकसितदेशः मन्यते।
(घ) अत्र परमाणुशक्तिप्रयोगः अपि ______।
(ङ) आधुनिकै: अस्त्रै: ______ अस्मान् शत्रुभ्यः रक्षन्ति।
(च) ______ सहायतया बहूनि कार्याणि भवन्ति।
चित्रं दृष्ट्वा संस्कृते पञ्चवाक्यानि लिखत–
(क) __________________________________
(ख) __________________________________
(ग) __________________________________
(घ) __________________________________
(ङ) __________________________________
चित्रं दृष्ट्वा संस्कृते पञ्चवाक्यानि लिखत–
(क) ____________________________________
(ख) ____________________________________
(ग) ____________________________________
(घ) ____________________________________
(ङ) ____________________________________
अत्र चित्रं दृष्ट्वा संस्कृतभाषया पञ्चवाक्येषु प्रकृतेः वर्णनं कुरुत–
(क) ____________________________________
(ख) ____________________________________
(ग) ____________________________________
(घ) ____________________________________
(ङ) ____________________________________
Solutions for 13: क्षितौ राजते भारतस्वर्णभूमि:

NCERT solutions for Sanskrit - Ruchira Class 8 chapter 13 - क्षितौ राजते भारतस्वर्णभूमि:
Shaalaa.com has the CBSE Mathematics Sanskrit - Ruchira Class 8 CBSE solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. NCERT solutions for Mathematics Sanskrit - Ruchira Class 8 CBSE 13 (क्षितौ राजते भारतस्वर्णभूमि:) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.
Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. NCERT textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.
Concepts covered in Sanskrit - Ruchira Class 8 chapter 13 क्षितौ राजते भारतस्वर्णभूमि: are क्षितौ राजते भारतस्वर्णभूमिः, संस्कृत व्याकरण ( ८ वीं कक्षा).
Using NCERT Sanskrit - Ruchira Class 8 solutions क्षितौ राजते भारतस्वर्णभूमि: exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in NCERT Solutions are essential questions that can be asked in the final exam. Maximum CBSE Sanskrit - Ruchira Class 8 students prefer NCERT Textbook Solutions to score more in exams.
Get the free view of Chapter 13, क्षितौ राजते भारतस्वर्णभूमि: Sanskrit - Ruchira Class 8 additional questions for Mathematics Sanskrit - Ruchira Class 8 CBSE, and you can use Shaalaa.com to keep it handy for your exam preparation.