हिंदी

श्लोकांशमेलनं कृत्वा लिखत–त्रिशूलाग्निनागैः पृथिव्यास्त्रधोरैः, सदा पर्वणामुत्सवानां धरेयम्, वने दिग्गजानां तथा केशरीणाम्, सुपूर्ण सदैवास्ति खाद्यान्नभाण्डम्, - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

श्लोकांशमेलनं कृत्वा लिखत–

(क) त्रिशूलाग्निनागैः पृथिव्यास्त्रधोरैः नदीनांर जलं यत्र पीयूषतुल्यम्
(ख) सदा पर्वणामुत्सवानां धरेयम् जगद्वन्दनीया च भूःदेवगेया
(ग) वने दिग्गजानां तथा केशरीणाम् क्षितौ राजते भारतस्वर्णभूमिः
(घ) सुपूर्ण सदैवास्ति खाद्यान्नभाण्डम् अणूनां महाशक्तिभिः पूरितेयम्
(ङ) इयं वीरभोग्या तथा कर्मसेव्या तटीनामियं वर्तते भूधराणाम्
जोड़ियाँ मिलाइएँ

उत्तर

(क) त्रिशूलाग्निनागैः पृथिव्यास्त्रधोरैः अणूनां महाशक्तिभिः पूरितेयम्
(ख) सदा पर्वणामुत्सवानां धरेयम् क्षितौ राजते भारतस्वर्णभूमिः।
(ग) वने दिग्गजानां तथा केशरीणाम् तटीनामियं वर्तते भूधराणाम्।
(घ) सुपूर्ण सदैवास्ति खाद्यान्नभाण्डम् नदीनां जलं यत्र पीयुषतुल्यम्।
(ङ) इयं वीरभोग्या तथा कर्मसेव्या तटीनामियं वर्तते भूधराणाम्
shaalaa.com
क्षितौ राजते भारतस्वर्णभूमिः
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 13: क्षितौ राजते भारतस्वर्णभूमि: - अभ्यासः [पृष्ठ ९७]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 8
अध्याय 13 क्षितौ राजते भारतस्वर्णभूमि:
अभ्यासः | Q 3 | पृष्ठ ९७

संबंधित प्रश्न

इयं धरा कै: स्वर्णवद् भाति?


भारतस्वर्णभूमिः कुत्र राजते?


इयं केषां महाशक्तिभिः पूरिता?


इयं भूः कस्मिन् युतानाम् अस्ति?


अत्र किं सदैव सुपूर्णमस्ति?


समानार्थकपदानि पाठात् चित्वा लिखत–

पृथिव्याम् -  ______ 


समानार्थकपदानि पाठात् चित्वा लिखत–

सुशोभते - ______


समानार्थकपदानि पाठात् चित्वा लिखत–
बुद्धिमताम् - ______


समानार्थकपदानि पाठात् चित्वा लिखत –

मयूराणाम् -  ______


समानार्थकपदानि पाठात् चित्वा लिखत–

अनेकेषाम् - ______


चित्रं दृष्ट्वा संस्कृते पञ्चवाक्यानि लिखत–

(क)  __________________________________

(ख)  __________________________________

(ग)  __________________________________

(घ) __________________________________

(ङ) __________________________________


 चित्रं दृष्ट्वा संस्कृते पञ्चवाक्यानि लिखत–

(क) ____________________________________

(ख) ____________________________________

(ग) ____________________________________

(घ) ____________________________________

(ङ) ____________________________________


अत्र चित्रं दृष्ट्वा संस्कृतभाषया पञ्चवाक्येषु प्रकृतेः वर्णनं कुरुत–

(क) ____________________________________

(ख) ____________________________________

(ग) ____________________________________

(घ) ____________________________________

(ङ) ____________________________________


चित्रं दृष्ट्वा (पाठात्) उपयुक्तपदानि गृहीत्वा वाक्यपूर्ति कुरुत–

(क) अस्मिन् चित्रे एका ______ वहति।
(ख) नदी ______ निःसरति।
(ग) नद्याः जलं ______ भवति।
(घ) ______शस्यसेचनं भवति।
(ङ) भारतः ______ भूमिः अस्ति।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×