Advertisements
Advertisements
प्रश्न
चित्रं दृष्ट्वा (पाठात्) उपयुक्तपदानि गृहीत्वा वाक्यपूर्ति कुरुत–
(क) अस्मिन् चित्रे एका ______ वहति।
(ख) नदी ______ निःसरति।
(ग) नद्याः जलं ______ भवति।
(घ) ______शस्यसेचनं भवति।
(ङ) भारतः ______ भूमिः अस्ति।
उत्तर
(क) अस्मिन् चित्रे एका नदी वहति।
(ख) नदी भूधरेभ्यः निःसरति।
(ग) नद्याः जलं पीयुषतुल्यम् भवति।
(घ) जलेन शस्यसेचनं भवति।
(ङ) भारतः वीर भूमिः अस्ति।
APPEARS IN
संबंधित प्रश्न
इयं धरा कै: स्वर्णवद् भाति?
भारतस्वर्णभूमिः कुत्र राजते?
इयं केषां महाशक्तिभिः पूरिता?
इयं भूः कस्मिन् युतानाम् अस्ति?
अत्र किं सदैव सुपूर्णमस्ति?
समानार्थकपदानि पाठात् चित्वा लिखत–
पृथिव्याम् - ______
समानार्थकपदानि पाठात् चित्वा लिखत–
सुशोभते - ______
समानार्थकपदानि पाठात् चित्वा लिखत–
बुद्धिमताम् - ______
समानार्थकपदानि पाठात् चित्वा लिखत–
अनेकेषाम् - ______
चित्रं दृष्ट्वा संस्कृते पञ्चवाक्यानि लिखत–
(क) ____________________________________
(ख) ____________________________________
(ग) ____________________________________
(घ) ____________________________________
(ङ) ____________________________________
अत्र चित्रं दृष्ट्वा संस्कृतभाषया पञ्चवाक्येषु प्रकृतेः वर्णनं कुरुत–
(क) ____________________________________
(ख) ____________________________________
(ग) ____________________________________
(घ) ____________________________________
(ङ) ____________________________________
चित्राणि दृष्ट्वा (मञ्जूषातः) उपयुक्तपदानि गृहीत्वा वाक्यपूर्ति कुरुत–
अस्त्राणाम्, भवति, अस्त्राणि, सैनिकाः, प्रयोगः, उपग्रहाणां |
(क) अस्मिन् चित्रे ______दृश्यन्ते।
(ख) एतेषाम् अस्त्राणां ______ युद्धे भवति।
(ग) भारतः एतादृशानां ______प्रयोगेण विकसितदेशः मन्यते।
(घ) अत्र परमाणुशक्तिप्रयोगः अपि ______।
(ङ) आधुनिकै: अस्त्रै: ______ अस्मान् शत्रुभ्यः रक्षन्ति।
(च) ______ सहायतया बहूनि कार्याणि भवन्ति।