हिंदी

चित्रं दृष्ट्वा संस्कृते पञ्चवाक्यानि लिखत– (क) ____________________________________ (ख) ____________________________________ - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

 चित्रं दृष्ट्वा संस्कृते पञ्चवाक्यानि लिखत–

(क) ____________________________________

(ख) ____________________________________

(ग) ____________________________________

(घ) ____________________________________

(ङ) ____________________________________

संक्षेप में उत्तर

उत्तर

(क) अद्य रक्षाबन्धनोत्सवः अस्ति।

(ख) अस्मिन् अवसरे भगिनी भ्रातुः हस्ते रक्षासूत्रं बध्नाति।

(ग) तं च सा मोदकम् अपि खादयति।

(घ) तस्य दीर्घायुःनिमित्तं भगवन्तं प्रार्थयति।

(ङ) भ्राता च प्रसन्नः सन् तस्यै उपहारं प्रयच्छति, तस्याश्च सदा मङ्गलं कामयति।

shaalaa.com
क्षितौ राजते भारतस्वर्णभूमिः
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 13: क्षितौ राजते भारतस्वर्णभूमि: - अभ्यासः [पृष्ठ ९७]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 8
अध्याय 13 क्षितौ राजते भारतस्वर्णभूमि:
अभ्यासः | Q 6. (आ) | पृष्ठ ९७

संबंधित प्रश्न

इयं धरा कै: स्वर्णवद् भाति?


भारतस्वर्णभूमिः कुत्र राजते?


इयं केषां महाशक्तिभिः पूरिता?


समानार्थकपदानि पाठात् चित्वा लिखत–

पृथिव्याम् -  ______ 


समानार्थकपदानि पाठात् चित्वा लिखत–

सुशोभते - ______


समानार्थकपदानि पाठात् चित्वा लिखत–
बुद्धिमताम् - ______


समानार्थकपदानि पाठात् चित्वा लिखत –

मयूराणाम् -  ______


समानार्थकपदानि पाठात् चित्वा लिखत–

अनेकेषाम् - ______


श्लोकांशमेलनं कृत्वा लिखत–

(क) त्रिशूलाग्निनागैः पृथिव्यास्त्रधोरैः नदीनांर जलं यत्र पीयूषतुल्यम्
(ख) सदा पर्वणामुत्सवानां धरेयम् जगद्वन्दनीया च भूःदेवगेया
(ग) वने दिग्गजानां तथा केशरीणाम् क्षितौ राजते भारतस्वर्णभूमिः
(घ) सुपूर्ण सदैवास्ति खाद्यान्नभाण्डम् अणूनां महाशक्तिभिः पूरितेयम्
(ङ) इयं वीरभोग्या तथा कर्मसेव्या तटीनामियं वर्तते भूधराणाम्

चित्रं दृष्ट्वा संस्कृते पञ्चवाक्यानि लिखत–

(क)  __________________________________

(ख)  __________________________________

(ग)  __________________________________

(घ) __________________________________

(ङ) __________________________________


अत्र चित्रं दृष्ट्वा संस्कृतभाषया पञ्चवाक्येषु प्रकृतेः वर्णनं कुरुत–

(क) ____________________________________

(ख) ____________________________________

(ग) ____________________________________

(घ) ____________________________________

(ङ) ____________________________________


चित्रं दृष्ट्वा (पाठात्) उपयुक्तपदानि गृहीत्वा वाक्यपूर्ति कुरुत–

(क) अस्मिन् चित्रे एका ______ वहति।
(ख) नदी ______ निःसरति।
(ग) नद्याः जलं ______ भवति।
(घ) ______शस्यसेचनं भवति।
(ङ) भारतः ______ भूमिः अस्ति।


चित्राणि दृष्ट्वा (मञ्जूषातः) उपयुक्तपदानि गृहीत्वा वाक्यपूर्ति कुरुत–

अस्त्राणाम्, भवति, अस्त्राणि, सैनिकाः, प्रयोगः, उपग्रहाणां

(क) अस्मिन् चित्रे ______दृश्यन्ते।
(ख) एतेषाम् अस्त्राणां ______ युद्धे भवति।
(ग) भारतः एतादृशानां ______प्रयोगेण विकसितदेशः मन्यते।
(घ) अत्र परमाणुशक्तिप्रयोगः अपि ______।
(ङ) आधुनिकै: अस्त्रै: ______ अस्मान् शत्रुभ्यः रक्षन्ति।
(च) ______ सहायतया बहूनि कार्याणि भवन्ति।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×