Advertisements
Advertisements
प्रश्न
चित्रं दृष्ट्वा संस्कृते पञ्चवाक्यानि लिखत–
(क) ____________________________________
(ख) ____________________________________
(ग) ____________________________________
(घ) ____________________________________
(ङ) ____________________________________
उत्तर
(क) अद्य रक्षाबन्धनोत्सवः अस्ति।
(ख) अस्मिन् अवसरे भगिनी भ्रातुः हस्ते रक्षासूत्रं बध्नाति।
(ग) तं च सा मोदकम् अपि खादयति।
(घ) तस्य दीर्घायुःनिमित्तं भगवन्तं प्रार्थयति।
(ङ) भ्राता च प्रसन्नः सन् तस्यै उपहारं प्रयच्छति, तस्याश्च सदा मङ्गलं कामयति।
APPEARS IN
संबंधित प्रश्न
भारतस्वर्णभूमिः कुत्र राजते?
इयं केषां महाशक्तिभिः पूरिता?
इयं भूः कस्मिन् युतानाम् अस्ति?
अत्र किं सदैव सुपूर्णमस्ति?
समानार्थकपदानि पाठात् चित्वा लिखत–
पृथिव्याम् - ______
समानार्थकपदानि पाठात् चित्वा लिखत –
मयूराणाम् - ______
समानार्थकपदानि पाठात् चित्वा लिखत–
अनेकेषाम् - ______
श्लोकांशमेलनं कृत्वा लिखत–
(क) | त्रिशूलाग्निनागैः पृथिव्यास्त्रधोरैः | नदीनांर जलं यत्र पीयूषतुल्यम् |
(ख) | सदा पर्वणामुत्सवानां धरेयम् | जगद्वन्दनीया च भूःदेवगेया |
(ग) | वने दिग्गजानां तथा केशरीणाम् | क्षितौ राजते भारतस्वर्णभूमिः |
(घ) | सुपूर्ण सदैवास्ति खाद्यान्नभाण्डम् | अणूनां महाशक्तिभिः पूरितेयम् |
(ङ) | इयं वीरभोग्या तथा कर्मसेव्या | तटीनामियं वर्तते भूधराणाम् |
चित्रं दृष्ट्वा संस्कृते पञ्चवाक्यानि लिखत–
(क) __________________________________
(ख) __________________________________
(ग) __________________________________
(घ) __________________________________
(ङ) __________________________________
अत्र चित्रं दृष्ट्वा संस्कृतभाषया पञ्चवाक्येषु प्रकृतेः वर्णनं कुरुत–
(क) ____________________________________
(ख) ____________________________________
(ग) ____________________________________
(घ) ____________________________________
(ङ) ____________________________________
चित्रं दृष्ट्वा (पाठात्) उपयुक्तपदानि गृहीत्वा वाक्यपूर्ति कुरुत–
(क) अस्मिन् चित्रे एका ______ वहति।
(ख) नदी ______ निःसरति।
(ग) नद्याः जलं ______ भवति।
(घ) ______शस्यसेचनं भवति।
(ङ) भारतः ______ भूमिः अस्ति।
चित्राणि दृष्ट्वा (मञ्जूषातः) उपयुक्तपदानि गृहीत्वा वाक्यपूर्ति कुरुत–
अस्त्राणाम्, भवति, अस्त्राणि, सैनिकाः, प्रयोगः, उपग्रहाणां |
(क) अस्मिन् चित्रे ______दृश्यन्ते।
(ख) एतेषाम् अस्त्राणां ______ युद्धे भवति।
(ग) भारतः एतादृशानां ______प्रयोगेण विकसितदेशः मन्यते।
(घ) अत्र परमाणुशक्तिप्रयोगः अपि ______।
(ङ) आधुनिकै: अस्त्रै: ______ अस्मान् शत्रुभ्यः रक्षन्ति।
(च) ______ सहायतया बहूनि कार्याणि भवन्ति।