मराठी

अत्र चित्रं दृष्ट्वा संस्कृतभाषया पञ्चवाक्येषु प्रकृतेः वर्णनं कुरुत– (क) ____________________________________ (ख) ____________________________________ - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

अत्र चित्रं दृष्ट्वा संस्कृतभाषया पञ्चवाक्येषु प्रकृतेः वर्णनं कुरुत–

(क) ____________________________________

(ख) ____________________________________

(ग) ____________________________________

(घ) ____________________________________

(ङ) ____________________________________

थोडक्यात उत्तर

उत्तर

(क) गहनारण्यमिदं निखिलगुणैः परिवृतम्।

(ख) अत्र च नानाविधाः पशवः अनेकप्रकारकाश्च विहगा सुखेन वसन्ति।

(ग) महीरुहैः परिवृतेऽस्मिन् अरण्ये हिस्राः पशवः अपि हिंसां जघ्नुः।

(घ) विहगानां सुमधुरध्वनिना पिकानां च केकारवैः सततमेव मुखरितमिदं वनम्।

(ङ) एवञ्च कस्तूरीमृगसौरभः वनमिदं स्वर्गोपमं विदधाति।

shaalaa.com
क्षितौ राजते भारतस्वर्णभूमिः
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 13: क्षितौ राजते भारतस्वर्णभूमि: - अभ्यासः [पृष्ठ १००]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 8
पाठ 13 क्षितौ राजते भारतस्वर्णभूमि:
अभ्यासः | Q 7 | पृष्ठ १००

संबंधित प्रश्‍न

इयं धरा कै: स्वर्णवद् भाति?


भारतस्वर्णभूमिः कुत्र राजते?


इयं केषां महाशक्तिभिः पूरिता?


इयं भूः कस्मिन् युतानाम् अस्ति?


अत्र किं सदैव सुपूर्णमस्ति?


समानार्थकपदानि पाठात् चित्वा लिखत–

पृथिव्याम् -  ______ 


समानार्थकपदानि पाठात् चित्वा लिखत–

सुशोभते - ______


समानार्थकपदानि पाठात् चित्वा लिखत–
बुद्धिमताम् - ______


समानार्थकपदानि पाठात् चित्वा लिखत –

मयूराणाम् -  ______


समानार्थकपदानि पाठात् चित्वा लिखत–

अनेकेषाम् - ______


चित्रं दृष्ट्वा संस्कृते पञ्चवाक्यानि लिखत–

(क)  __________________________________

(ख)  __________________________________

(ग)  __________________________________

(घ) __________________________________

(ङ) __________________________________


 चित्रं दृष्ट्वा संस्कृते पञ्चवाक्यानि लिखत–

(क) ____________________________________

(ख) ____________________________________

(ग) ____________________________________

(घ) ____________________________________

(ङ) ____________________________________


चित्रं दृष्ट्वा (पाठात्) उपयुक्तपदानि गृहीत्वा वाक्यपूर्ति कुरुत–

(क) अस्मिन् चित्रे एका ______ वहति।
(ख) नदी ______ निःसरति।
(ग) नद्याः जलं ______ भवति।
(घ) ______शस्यसेचनं भवति।
(ङ) भारतः ______ भूमिः अस्ति।


चित्राणि दृष्ट्वा (मञ्जूषातः) उपयुक्तपदानि गृहीत्वा वाक्यपूर्ति कुरुत–

अस्त्राणाम्, भवति, अस्त्राणि, सैनिकाः, प्रयोगः, उपग्रहाणां

(क) अस्मिन् चित्रे ______दृश्यन्ते।
(ख) एतेषाम् अस्त्राणां ______ युद्धे भवति।
(ग) भारतः एतादृशानां ______प्रयोगेण विकसितदेशः मन्यते।
(घ) अत्र परमाणुशक्तिप्रयोगः अपि ______।
(ङ) आधुनिकै: अस्त्रै: ______ अस्मान् शत्रुभ्यः रक्षन्ति।
(च) ______ सहायतया बहूनि कार्याणि भवन्ति।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×