मराठी

श्लोकांशमेलनं कृत्वा लिखत–त्रिशूलाग्निनागैः पृथिव्यास्त्रधोरैः, सदा पर्वणामुत्सवानां धरेयम्, वने दिग्गजानां तथा केशरीणाम्, सुपूर्ण सदैवास्ति खाद्यान्नभाण्डम्, - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

श्लोकांशमेलनं कृत्वा लिखत–

(क) त्रिशूलाग्निनागैः पृथिव्यास्त्रधोरैः नदीनांर जलं यत्र पीयूषतुल्यम्
(ख) सदा पर्वणामुत्सवानां धरेयम् जगद्वन्दनीया च भूःदेवगेया
(ग) वने दिग्गजानां तथा केशरीणाम् क्षितौ राजते भारतस्वर्णभूमिः
(घ) सुपूर्ण सदैवास्ति खाद्यान्नभाण्डम् अणूनां महाशक्तिभिः पूरितेयम्
(ङ) इयं वीरभोग्या तथा कर्मसेव्या तटीनामियं वर्तते भूधराणाम्
जोड्या लावा/जोड्या जुळवा

उत्तर

(क) त्रिशूलाग्निनागैः पृथिव्यास्त्रधोरैः अणूनां महाशक्तिभिः पूरितेयम्
(ख) सदा पर्वणामुत्सवानां धरेयम् क्षितौ राजते भारतस्वर्णभूमिः।
(ग) वने दिग्गजानां तथा केशरीणाम् तटीनामियं वर्तते भूधराणाम्।
(घ) सुपूर्ण सदैवास्ति खाद्यान्नभाण्डम् नदीनां जलं यत्र पीयुषतुल्यम्।
(ङ) इयं वीरभोग्या तथा कर्मसेव्या तटीनामियं वर्तते भूधराणाम्
shaalaa.com
क्षितौ राजते भारतस्वर्णभूमिः
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 13: क्षितौ राजते भारतस्वर्णभूमि: - अभ्यासः [पृष्ठ ९७]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 8
पाठ 13 क्षितौ राजते भारतस्वर्णभूमि:
अभ्यासः | Q 3 | पृष्ठ ९७

संबंधित प्रश्‍न

इयं धरा कै: स्वर्णवद् भाति?


इयं भूः कस्मिन् युतानाम् अस्ति?


अत्र किं सदैव सुपूर्णमस्ति?


समानार्थकपदानि पाठात् चित्वा लिखत–

पृथिव्याम् -  ______ 


समानार्थकपदानि पाठात् चित्वा लिखत–

सुशोभते - ______


समानार्थकपदानि पाठात् चित्वा लिखत–
बुद्धिमताम् - ______


समानार्थकपदानि पाठात् चित्वा लिखत –

मयूराणाम् -  ______


समानार्थकपदानि पाठात् चित्वा लिखत–

अनेकेषाम् - ______


चित्रं दृष्ट्वा संस्कृते पञ्चवाक्यानि लिखत–

(क)  __________________________________

(ख)  __________________________________

(ग)  __________________________________

(घ) __________________________________

(ङ) __________________________________


 चित्रं दृष्ट्वा संस्कृते पञ्चवाक्यानि लिखत–

(क) ____________________________________

(ख) ____________________________________

(ग) ____________________________________

(घ) ____________________________________

(ङ) ____________________________________


अत्र चित्रं दृष्ट्वा संस्कृतभाषया पञ्चवाक्येषु प्रकृतेः वर्णनं कुरुत–

(क) ____________________________________

(ख) ____________________________________

(ग) ____________________________________

(घ) ____________________________________

(ङ) ____________________________________


चित्राणि दृष्ट्वा (मञ्जूषातः) उपयुक्तपदानि गृहीत्वा वाक्यपूर्ति कुरुत–

अस्त्राणाम्, भवति, अस्त्राणि, सैनिकाः, प्रयोगः, उपग्रहाणां

(क) अस्मिन् चित्रे ______दृश्यन्ते।
(ख) एतेषाम् अस्त्राणां ______ युद्धे भवति।
(ग) भारतः एतादृशानां ______प्रयोगेण विकसितदेशः मन्यते।
(घ) अत्र परमाणुशक्तिप्रयोगः अपि ______।
(ङ) आधुनिकै: अस्त्रै: ______ अस्मान् शत्रुभ्यः रक्षन्ति।
(च) ______ सहायतया बहूनि कार्याणि भवन्ति।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×