English

NCERT solutions for Sanskrit - Ruchira Class 8 chapter 13 - क्षितौ राजते भारतस्वर्णभूमि: [Latest edition]

Advertisements

Chapters

NCERT solutions for Sanskrit - Ruchira Class 8 chapter 13 - क्षितौ राजते भारतस्वर्णभूमि: - Shaalaa.com
Advertisements

Solutions for Chapter 13: क्षितौ राजते भारतस्वर्णभूमि:

Below listed, you can find solutions for Chapter 13 of CBSE NCERT for Sanskrit - Ruchira Class 8.


अभ्यासः
अभ्यासः [Pages 96 - 100]

NCERT solutions for Sanskrit - Ruchira Class 8 13 क्षितौ राजते भारतस्वर्णभूमि: अभ्यासः [Pages 96 - 100]

प्रश्नानाम् उत्तराणि एकपदेन लिखत–

अभ्यासः | Q 1. (क) | Page 96

इयं धरा कै: स्वर्णवद् भाति?

अभ्यासः | Q 1. (ख) | Page 96

भारतस्वर्णभूमिः कुत्र राजते?

अभ्यासः | Q 1. (ग) | Page 96

इयं केषां महाशक्तिभिः पूरिता?

अभ्यासः | Q 1. (घ) | Page 96

इयं भूः कस्मिन् युतानाम् अस्ति?

अभ्यासः | Q 1. (ङ) | Page 96

अत्र किं सदैव सुपूर्णमस्ति?

अभ्यासः | Q 2. (क) | Page 97

समानार्थकपदानि पाठात् चित्वा लिखत–

पृथिव्याम् -  ______ 

  • क्षितौ

  • पर्वतेषु

  • त्रिलोक्याम्

अभ्यासः | Q 2. (ख) | Page 97

समानार्थकपदानि पाठात् चित्वा लिखत–

सुशोभते - ______

  • लिखते

  • भाति

  • पिबति

अभ्यासः | Q 2. (ग) | Page 97

समानार्थकपदानि पाठात् चित्वा लिखत–
बुद्धिमताम् - ______

  • पर्वणाम्

  • उत्सवानाम्

  • विपश्चिज्जनानाम्

अभ्यासः | Q 2. (घ) | Page 97

समानार्थकपदानि पाठात् चित्वा लिखत –

मयूराणाम् -  ______

  • शिखीनाम्

  • शुकानाम्

  • पिकानाम्

अभ्यासः | Q 2. (ङ) | Page 97

समानार्थकपदानि पाठात् चित्वा लिखत–

अनेकेषाम् - ______

  • जनानाम्

  • वैज्ञानिकानाम्

  • बहूनाम्

अभ्यासः | Q 3 | Page 97

श्लोकांशमेलनं कृत्वा लिखत–

(क) त्रिशूलाग्निनागैः पृथिव्यास्त्रधोरैः नदीनांर जलं यत्र पीयूषतुल्यम्
(ख) सदा पर्वणामुत्सवानां धरेयम् जगद्वन्दनीया च भूःदेवगेया
(ग) वने दिग्गजानां तथा केशरीणाम् क्षितौ राजते भारतस्वर्णभूमिः
(घ) सुपूर्ण सदैवास्ति खाद्यान्नभाण्डम् अणूनां महाशक्तिभिः पूरितेयम्
(ङ) इयं वीरभोग्या तथा कर्मसेव्या तटीनामियं वर्तते भूधराणाम्
अभ्यासः | Q 4 | Page 97

चित्रं दृष्ट्वा (पाठात्) उपयुक्तपदानि गृहीत्वा वाक्यपूर्ति कुरुत–

(क) अस्मिन् चित्रे एका ______ वहति।
(ख) नदी ______ निःसरति।
(ग) नद्याः जलं ______ भवति।
(घ) ______शस्यसेचनं भवति।
(ङ) भारतः ______ भूमिः अस्ति।

अभ्यासः | Q 5 | Page 98

चित्राणि दृष्ट्वा (मञ्जूषातः) उपयुक्तपदानि गृहीत्वा वाक्यपूर्ति कुरुत–

अस्त्राणाम्, भवति, अस्त्राणि, सैनिकाः, प्रयोगः, उपग्रहाणां

(क) अस्मिन् चित्रे ______दृश्यन्ते।
(ख) एतेषाम् अस्त्राणां ______ युद्धे भवति।
(ग) भारतः एतादृशानां ______प्रयोगेण विकसितदेशः मन्यते।
(घ) अत्र परमाणुशक्तिप्रयोगः अपि ______।
(ङ) आधुनिकै: अस्त्रै: ______ अस्मान् शत्रुभ्यः रक्षन्ति।
(च) ______ सहायतया बहूनि कार्याणि भवन्ति।

अभ्यासः | Q 6. (अ) | Page 99

चित्रं दृष्ट्वा संस्कृते पञ्चवाक्यानि लिखत–

(क)  __________________________________

(ख)  __________________________________

(ग)  __________________________________

(घ) __________________________________

(ङ) __________________________________

अभ्यासः | Q 6. (आ) | Page 97

 चित्रं दृष्ट्वा संस्कृते पञ्चवाक्यानि लिखत–

(क) ____________________________________

(ख) ____________________________________

(ग) ____________________________________

(घ) ____________________________________

(ङ) ____________________________________

अभ्यासः | Q 7 | Page 100

अत्र चित्रं दृष्ट्वा संस्कृतभाषया पञ्चवाक्येषु प्रकृतेः वर्णनं कुरुत–

(क) ____________________________________

(ख) ____________________________________

(ग) ____________________________________

(घ) ____________________________________

(ङ) ____________________________________

Solutions for 13: क्षितौ राजते भारतस्वर्णभूमि:

अभ्यासः
NCERT solutions for Sanskrit - Ruchira Class 8 chapter 13 - क्षितौ राजते भारतस्वर्णभूमि: - Shaalaa.com

NCERT solutions for Sanskrit - Ruchira Class 8 chapter 13 - क्षितौ राजते भारतस्वर्णभूमि:

Shaalaa.com has the CBSE Mathematics Sanskrit - Ruchira Class 8 CBSE solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. NCERT solutions for Mathematics Sanskrit - Ruchira Class 8 CBSE 13 (क्षितौ राजते भारतस्वर्णभूमि:) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.

Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. NCERT textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.

Concepts covered in Sanskrit - Ruchira Class 8 chapter 13 क्षितौ राजते भारतस्वर्णभूमि: are क्षितौ राजते भारतस्वर्णभूमिः, संस्कृत व्याकरण ( ८ वीं कक्षा).

Using NCERT Sanskrit - Ruchira Class 8 solutions क्षितौ राजते भारतस्वर्णभूमि: exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in NCERT Solutions are essential questions that can be asked in the final exam. Maximum CBSE Sanskrit - Ruchira Class 8 students prefer NCERT Textbook Solutions to score more in exams.

Get the free view of Chapter 13, क्षितौ राजते भारतस्वर्णभूमि: Sanskrit - Ruchira Class 8 additional questions for Mathematics Sanskrit - Ruchira Class 8 CBSE, and you can use Shaalaa.com to keep it handy for your exam preparation.

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×