English

NCERT solutions for Sanskrit - Ruchira Class 8 chapter 12 - कः रक्षति कः रक्षितः [Latest edition]

Advertisements

Chapters

NCERT solutions for Sanskrit - Ruchira Class 8 chapter 12 - कः रक्षति कः रक्षितः - Shaalaa.com
Advertisements

Solutions for Chapter 12: कः रक्षति कः रक्षितः

Below listed, you can find solutions for Chapter 12 of CBSE NCERT for Sanskrit - Ruchira Class 8.


अभ्यासः
अभ्यासः [Pages 89 - 91]

NCERT solutions for Sanskrit - Ruchira Class 8 12 कः रक्षति कः रक्षितः अभ्यासः [Pages 89 - 91]

प्रश्नानामुत्तराणि एकपदेन लिखत–

अभ्यासः | Q 1. (क) | Page 89

केन पीडितः वैभवः बहिरागतः?

अभ्यासः | Q 1. (ख) | Page 89

भवनेत्यादीनां निर्माणाय के कर्त्यन्ते?

अभ्यासः | Q 1. (ग) | Page 89

मार्गे किं दृष्ट्वा बालाः परस्परं वार्तालाप कुर्वन्ति?

अभ्यासः | Q 1. (घ) | Page 89

वयं शिक्षिताः अपि कथमाचरामः?

अभ्यासः | Q 1. (ङ) | Page 90

प्लास्टिकस्य मृत्तिकायां लयाभावात् कस्य कृते महती क्षतिः भवति?

अभ्यासः | Q 1. (च) | Page 90

अद्य निदाघतापतप्तस्य किं शुष्कतां याति?

पूर्णवाक्येन उत्तराणि लिखत–

अभ्यासः | Q 2. (क) | Page 90

परमिन्दर् गृहात् बहिरागत्य किं पश्यति?

अभ्यासः | Q 2. (ख) | Page 90

अस्माभिः केषां निर्माणाय वृक्षाः कर्त्यन्ते?

अभ्यासः | Q 2. (ग) | Page 90

विनयः संगीतामाहूय किं वदति?

अभ्यासः | Q 2. (घ) | Page 90

रोजलिन् आगत्य किं करोति?

अभ्यासः | Q 2. (ङ) | Page 90

अन्ते जोसेफः पर्यावरणक्षायै कः उपायः बोधयति?

अभ्यासः | Q 3. (क) | Page 90

रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–

जागरूकतया एव स्वच्छताऽभियानमपि गतिं प्राप्स्यति।

अभ्यासः | Q 3.(ख) | Page 90

रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत

धेनुः शाकफलानामावरणैः सह प्लास्टिकस्यूतमपि खादति स्म ।

अभ्यासः | Q 3. (ग) | Page 90

रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–

वायुवेगः सर्वथाऽवरुद्ध: आसीत्।

अभ्यासः | Q 3. (घ) | Page 90

रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–

सर्वे अवकरं संगृह्य अवकरकण्डोले पातयन्ति।

अभ्यासः | Q 3. (ङ) | Page 90

रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–

अधुना प्लास्टिकनिर्मितानि वस्तूनि प्रायः प्राप्यन्ते।

अभ्यासः | Q 3. (च) | Page 90

रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–

सर्वे किं प्राप्ताः प्रसन्नाः भवन्ति।

अभ्यासः | Q 4. (क) | Page 90

सन्धिविच्छेदं पूरयत–

ग्रीष्मर्तौ = ______ + ऋतौ

अभ्यासः | Q 4. (ख) | Page 90

सन्धिविच्छेदं पूरयत–

बहिरागत्य = बहिः + ______

अभ्यासः | Q 4. (ग) | Page 90

सन्धिविच्छेदं पूरयत–

काञ्चित् = ______ + चित्

अभ्यासः | Q 4. (घ) | Page 90

सन्धिविच्छेदं पूरयत–

तद्वनम् = ______+ वनम् 

अभ्यासः | Q 4. (ङ) | Page 90

सन्धिविच्छेदं पूरयत–

कलमेत्यादीनि =  ______ + ______ + ______

अभ्यासः | Q 4. (च) | Page 90

सन्धिविच्छेदं पूरयत–

अतीवानन्दप्रदोऽयम् = ______+ आनन्दप्रदः + ______

अभ्यासः | Q 5 | Page 91

विशेषणपदैः सह विशेष्यपदानि योजयत–

काञ्चित् अवकरम्
स्वच्छानि स्वास्थ्यकरी
पिहिते क्षतिः
स्वच्छता शान्तिम्
गच्छन्ति गृहाणि
अन्यत् अवकरकण्डोले
महती मित्राणि

शुद्धकथनानां समक्षम् 'आम्' अशुद्धकथनानां समक्षं च 'न' इति लिखत–

अभ्यासः | Q 6. (क) | Page 91

प्रचण्डोष्मणा पीडिताः बालाः सायंकाले एकैकं कृत्वा गृहाभ्यन्तरं गताः।

  • आम्

अभ्यासः | Q 6. (ख) | Page 91

मार्गे मित्राणि अवकरभाण्डारं यत्र–तत्र विकीर्णं दृष्ट्वा वार्तालापं कुर्वन्ति।

  • आम्

अभ्यासः | Q 6. (ग) | Page 91

अस्माभिः पर्यावरणस्वच्छतां प्रति प्रायः ध्यानं न दीयते।

  • आम्

अभ्यासः | Q 6. (घ) | Page 91

वायुं विना क्षणमपि जीवितुं न शक्यते।

  • आम्

  •  न

अभ्यासः | Q 6. (ङ) | Page 91

रोजलिन् अवकरम् इतस्ततः प्रक्षेपणात् अवरोधयति बालकान्।

  • आम्

अभ्यासः | Q 6. (च) | Page 91

एकेन शुष्कवृक्षेण दह्यमानेन वनं सुपुत्रेण कुलमिव दह्यते।

  • आम्

अभ्यासः | Q 6. (छ) | Page 91

बालकाः धेनुं कदलीफलानि भोजयन्ति।

  • आम्

  •  न

अभ्यासः | Q 6. (ज) | Page 91

नदीजले निमज्जिताः बालाः प्रसन्नाः भवन्ति।

  • आम्

अभ्यासः | Q 7. | Page 91

घटनाक्रमामनुसारं लिखत–

(क) उपरितः अवकरं क्षेप्तुम् उद्यतां रोजलिन् बालाः प्रबोधयन्ति।
(ख) प्लास्टिकस्य विविधापक्षान् विचारयितुं पर्यावरणसंरक्षेणन पशूनेत्यादीन् रक्षितुं बालाः कृतनिश्चयाः भवन्ति।
(ग) गृहे प्रचण्डोष्मणा पीडितानि मित्राणि एकैकं कृत्वा गृहात् बहिरागच्छन्ति।
(घ) अन्ते बालाः जलविहारं कृत्वा प्रसीदन्ति।
(ङ) शाकफलानामावरणैः सह प्लास्टिकस्यूतमपि खादन्तीं धेनुं बालकाः कदलीफलानि भोजयन्ति।
(च) वृक्षाणां निरन्तरं कर्तनेन, ऊष्मावर्धनेन च दुःखिताः बालाः नदीतीरं गन्तुं प्रवृत्ताः भवन्ति।
(छ) बालैः सह रोजलिन् अपि मार्गे विकीर्णमवकरं यथास्थानं प्रक्षिपति।
(ज) मार्गे यत्र–तत्र विकीर्णमवकरं दृष्ट्वा पर्यावरणविषये चिन्तिताः बालाः परस्परं विचारयन्ति।

Solutions for 12: कः रक्षति कः रक्षितः

अभ्यासः
NCERT solutions for Sanskrit - Ruchira Class 8 chapter 12 - कः रक्षति कः रक्षितः - Shaalaa.com

NCERT solutions for Sanskrit - Ruchira Class 8 chapter 12 - कः रक्षति कः रक्षितः

Shaalaa.com has the CBSE Mathematics Sanskrit - Ruchira Class 8 CBSE solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. NCERT solutions for Mathematics Sanskrit - Ruchira Class 8 CBSE 12 (कः रक्षति कः रक्षितः) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.

Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. NCERT textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.

Concepts covered in Sanskrit - Ruchira Class 8 chapter 12 कः रक्षति कः रक्षितः are कः रक्षति कः रक्षितः, संस्कृत व्याकरण ( ८ वीं कक्षा).

Using NCERT Sanskrit - Ruchira Class 8 solutions कः रक्षति कः रक्षितः exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in NCERT Solutions are essential questions that can be asked in the final exam. Maximum CBSE Sanskrit - Ruchira Class 8 students prefer NCERT Textbook Solutions to score more in exams.

Get the free view of Chapter 12, कः रक्षति कः रक्षितः Sanskrit - Ruchira Class 8 additional questions for Mathematics Sanskrit - Ruchira Class 8 CBSE, and you can use Shaalaa.com to keep it handy for your exam preparation.

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×