English

रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत धेनुः शाकफलानामावरणैः सह प्लास्टिकस्यूतमपि खादति स्म? - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत

धेनुः शाकफलानामावरणैः सह प्लास्टिकस्यूतमपि खादति स्म ।

One Line Answer

Solution

धेनुः केन सह प्लास्टिकस्यूतमपि खादति स्म?

shaalaa.com
कः रक्षति कः रक्षितः
  Is there an error in this question or solution?
Chapter 12: कः रक्षति कः रक्षितः - अभ्यासः [Page 90]

APPEARS IN

NCERT Sanskrit - Ruchira Class 8
Chapter 12 कः रक्षति कः रक्षितः
अभ्यासः | Q 3.(ख) | Page 90

RELATED QUESTIONS

केन पीडितः वैभवः बहिरागतः?


प्लास्टिकस्य मृत्तिकायां लयाभावात् कस्य कृते महती क्षतिः भवति?


अद्य निदाघतापतप्तस्य किं शुष्कतां याति?


परमिन्दर् गृहात् बहिरागत्य किं पश्यति?


अस्माभिः केषां निर्माणाय वृक्षाः कर्त्यन्ते?


रोजलिन् आगत्य किं करोति?


अन्ते जोसेफः पर्यावरणक्षायै कः उपायः बोधयति?


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–

जागरूकतया एव स्वच्छताऽभियानमपि गतिं प्राप्स्यति।


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–

सर्वे अवकरं संगृह्य अवकरकण्डोले पातयन्ति।


सन्धिविच्छेदं पूरयत–

ग्रीष्मर्तौ = ______ + ऋतौ


सन्धिविच्छेदं पूरयत–

बहिरागत्य = बहिः + ______


सन्धिविच्छेदं पूरयत–

कलमेत्यादीनि =  ______ + ______ + ______


सन्धिविच्छेदं पूरयत–

अतीवानन्दप्रदोऽयम् = ______+ आनन्दप्रदः + ______


प्रचण्डोष्मणा पीडिताः बालाः सायंकाले एकैकं कृत्वा गृहाभ्यन्तरं गताः।


मार्गे मित्राणि अवकरभाण्डारं यत्र–तत्र विकीर्णं दृष्ट्वा वार्तालापं कुर्वन्ति।


एकेन शुष्कवृक्षेण दह्यमानेन वनं सुपुत्रेण कुलमिव दह्यते।


बालकाः धेनुं कदलीफलानि भोजयन्ति।


नदीजले निमज्जिताः बालाः प्रसन्नाः भवन्ति।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×