English

प्लास्टिकस्य मृत्तिकायां लयाभावात् कस्य कृते महती क्षतिः भवति? - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

प्लास्टिकस्य मृत्तिकायां लयाभावात् कस्य कृते महती क्षतिः भवति?

One Word/Term Answer

Solution

पर्यावरणस्य।

shaalaa.com
कः रक्षति कः रक्षितः
  Is there an error in this question or solution?
Chapter 12: कः रक्षति कः रक्षितः - अभ्यासः [Page 90]

APPEARS IN

NCERT Sanskrit - Ruchira Class 8
Chapter 12 कः रक्षति कः रक्षितः
अभ्यासः | Q 1. (ङ) | Page 90

RELATED QUESTIONS

भवनेत्यादीनां निर्माणाय के कर्त्यन्ते?


रोजलिन् आगत्य किं करोति?


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत

धेनुः शाकफलानामावरणैः सह प्लास्टिकस्यूतमपि खादति स्म ।


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–

वायुवेगः सर्वथाऽवरुद्ध: आसीत्।


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–

सर्वे अवकरं संगृह्य अवकरकण्डोले पातयन्ति।


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–

सर्वे किं प्राप्ताः प्रसन्नाः भवन्ति।


सन्धिविच्छेदं पूरयत–

तद्वनम् = ______+ वनम् 


सन्धिविच्छेदं पूरयत–

कलमेत्यादीनि =  ______ + ______ + ______


सन्धिविच्छेदं पूरयत–

अतीवानन्दप्रदोऽयम् = ______+ आनन्दप्रदः + ______


प्रचण्डोष्मणा पीडिताः बालाः सायंकाले एकैकं कृत्वा गृहाभ्यन्तरं गताः।


मार्गे मित्राणि अवकरभाण्डारं यत्र–तत्र विकीर्णं दृष्ट्वा वार्तालापं कुर्वन्ति।


अस्माभिः पर्यावरणस्वच्छतां प्रति प्रायः ध्यानं न दीयते।


रोजलिन् अवकरम् इतस्ततः प्रक्षेपणात् अवरोधयति बालकान्।


बालकाः धेनुं कदलीफलानि भोजयन्ति।


घटनाक्रमामनुसारं लिखत–

(क) उपरितः अवकरं क्षेप्तुम् उद्यतां रोजलिन् बालाः प्रबोधयन्ति।
(ख) प्लास्टिकस्य विविधापक्षान् विचारयितुं पर्यावरणसंरक्षेणन पशूनेत्यादीन् रक्षितुं बालाः कृतनिश्चयाः भवन्ति।
(ग) गृहे प्रचण्डोष्मणा पीडितानि मित्राणि एकैकं कृत्वा गृहात् बहिरागच्छन्ति।
(घ) अन्ते बालाः जलविहारं कृत्वा प्रसीदन्ति।
(ङ) शाकफलानामावरणैः सह प्लास्टिकस्यूतमपि खादन्तीं धेनुं बालकाः कदलीफलानि भोजयन्ति।
(च) वृक्षाणां निरन्तरं कर्तनेन, ऊष्मावर्धनेन च दुःखिताः बालाः नदीतीरं गन्तुं प्रवृत्ताः भवन्ति।
(छ) बालैः सह रोजलिन् अपि मार्गे विकीर्णमवकरं यथास्थानं प्रक्षिपति।
(ज) मार्गे यत्र–तत्र विकीर्णमवकरं दृष्ट्वा पर्यावरणविषये चिन्तिताः बालाः परस्परं विचारयन्ति।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×