मराठी

प्लास्टिकस्य मृत्तिकायां लयाभावात् कस्य कृते महती क्षतिः भवति? - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

प्लास्टिकस्य मृत्तिकायां लयाभावात् कस्य कृते महती क्षतिः भवति?

एक शब्द/वाक्यांश उत्तर

उत्तर

पर्यावरणस्य।

shaalaa.com
कः रक्षति कः रक्षितः
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 12: कः रक्षति कः रक्षितः - अभ्यासः [पृष्ठ ९०]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 8
पाठ 12 कः रक्षति कः रक्षितः
अभ्यासः | Q 1. (ङ) | पृष्ठ ९०

संबंधित प्रश्‍न

भवनेत्यादीनां निर्माणाय के कर्त्यन्ते?


मार्गे किं दृष्ट्वा बालाः परस्परं वार्तालाप कुर्वन्ति?


अद्य निदाघतापतप्तस्य किं शुष्कतां याति?


अस्माभिः केषां निर्माणाय वृक्षाः कर्त्यन्ते?


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–

जागरूकतया एव स्वच्छताऽभियानमपि गतिं प्राप्स्यति।


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत

धेनुः शाकफलानामावरणैः सह प्लास्टिकस्यूतमपि खादति स्म ।


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–

अधुना प्लास्टिकनिर्मितानि वस्तूनि प्रायः प्राप्यन्ते।


सन्धिविच्छेदं पूरयत–

बहिरागत्य = बहिः + ______


सन्धिविच्छेदं पूरयत–

तद्वनम् = ______+ वनम् 


सन्धिविच्छेदं पूरयत–

अतीवानन्दप्रदोऽयम् = ______+ आनन्दप्रदः + ______


प्रचण्डोष्मणा पीडिताः बालाः सायंकाले एकैकं कृत्वा गृहाभ्यन्तरं गताः।


मार्गे मित्राणि अवकरभाण्डारं यत्र–तत्र विकीर्णं दृष्ट्वा वार्तालापं कुर्वन्ति।


अस्माभिः पर्यावरणस्वच्छतां प्रति प्रायः ध्यानं न दीयते।


वायुं विना क्षणमपि जीवितुं न शक्यते।


रोजलिन् अवकरम् इतस्ततः प्रक्षेपणात् अवरोधयति बालकान्।


एकेन शुष्कवृक्षेण दह्यमानेन वनं सुपुत्रेण कुलमिव दह्यते।


बालकाः धेनुं कदलीफलानि भोजयन्ति।


नदीजले निमज्जिताः बालाः प्रसन्नाः भवन्ति।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×