मराठी

अस्माभिः केषां निर्माणाय वृक्षाः कर्त्यन्ते? - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

अस्माभिः केषां निर्माणाय वृक्षाः कर्त्यन्ते?

एका वाक्यात उत्तर

उत्तर

अस्माभिः बहुभूकिमभवनानां भूमिगतमार्गाणां मेट्रोमार्गाणाम् उपरिगमिसेतूनां च निर्माणाय वृक्षाः कर्त्यन्ते।

shaalaa.com
कः रक्षति कः रक्षितः
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 12: कः रक्षति कः रक्षितः - अभ्यासः [पृष्ठ ९०]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 8
पाठ 12 कः रक्षति कः रक्षितः
अभ्यासः | Q 2. (ख) | पृष्ठ ९०

संबंधित प्रश्‍न

भवनेत्यादीनां निर्माणाय के कर्त्यन्ते?


मार्गे किं दृष्ट्वा बालाः परस्परं वार्तालाप कुर्वन्ति?


वयं शिक्षिताः अपि कथमाचरामः?


प्लास्टिकस्य मृत्तिकायां लयाभावात् कस्य कृते महती क्षतिः भवति?


परमिन्दर् गृहात् बहिरागत्य किं पश्यति?


विनयः संगीतामाहूय किं वदति?


रोजलिन् आगत्य किं करोति?


अन्ते जोसेफः पर्यावरणक्षायै कः उपायः बोधयति?


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत

धेनुः शाकफलानामावरणैः सह प्लास्टिकस्यूतमपि खादति स्म ।


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–

अधुना प्लास्टिकनिर्मितानि वस्तूनि प्रायः प्राप्यन्ते।


सन्धिविच्छेदं पूरयत–

काञ्चित् = ______ + चित्


सन्धिविच्छेदं पूरयत–

कलमेत्यादीनि =  ______ + ______ + ______


विशेषणपदैः सह विशेष्यपदानि योजयत–

काञ्चित् अवकरम्
स्वच्छानि स्वास्थ्यकरी
पिहिते क्षतिः
स्वच्छता शान्तिम्
गच्छन्ति गृहाणि
अन्यत् अवकरकण्डोले
महती मित्राणि

अस्माभिः पर्यावरणस्वच्छतां प्रति प्रायः ध्यानं न दीयते।


एकेन शुष्कवृक्षेण दह्यमानेन वनं सुपुत्रेण कुलमिव दह्यते।


नदीजले निमज्जिताः बालाः प्रसन्नाः भवन्ति।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×