Advertisements
Advertisements
प्रश्न
परमिन्दर् गृहात् बहिरागत्य किं पश्यति?
उत्तर
परमिन्दर् गृहात् बहिरागत्य पश्यति यत् वायुवेगः तु सर्वथा अवरुद्धः।
APPEARS IN
संबंधित प्रश्न
केन पीडितः वैभवः बहिरागतः?
भवनेत्यादीनां निर्माणाय के कर्त्यन्ते?
विनयः संगीतामाहूय किं वदति?
अन्ते जोसेफः पर्यावरणक्षायै कः उपायः बोधयति?
रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत
धेनुः शाकफलानामावरणैः सह प्लास्टिकस्यूतमपि खादति स्म ।
रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–
सर्वे अवकरं संगृह्य अवकरकण्डोले पातयन्ति।
रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–
अधुना प्लास्टिकनिर्मितानि वस्तूनि प्रायः प्राप्यन्ते।
सन्धिविच्छेदं पूरयत–
तद्वनम् = ______+ वनम्
सन्धिविच्छेदं पूरयत–
कलमेत्यादीनि = ______ + ______ + ______
सन्धिविच्छेदं पूरयत–
अतीवानन्दप्रदोऽयम् = ______+ आनन्दप्रदः + ______
मार्गे मित्राणि अवकरभाण्डारं यत्र–तत्र विकीर्णं दृष्ट्वा वार्तालापं कुर्वन्ति।
वायुं विना क्षणमपि जीवितुं न शक्यते।
बालकाः धेनुं कदलीफलानि भोजयन्ति।
नदीजले निमज्जिताः बालाः प्रसन्नाः भवन्ति।
घटनाक्रमामनुसारं लिखत–
(क) उपरितः अवकरं क्षेप्तुम् उद्यतां रोजलिन् बालाः प्रबोधयन्ति।
(ख) प्लास्टिकस्य विविधापक्षान् विचारयितुं पर्यावरणसंरक्षेणन पशूनेत्यादीन् रक्षितुं बालाः कृतनिश्चयाः भवन्ति।
(ग) गृहे प्रचण्डोष्मणा पीडितानि मित्राणि एकैकं कृत्वा गृहात् बहिरागच्छन्ति।
(घ) अन्ते बालाः जलविहारं कृत्वा प्रसीदन्ति।
(ङ) शाकफलानामावरणैः सह प्लास्टिकस्यूतमपि खादन्तीं धेनुं बालकाः कदलीफलानि भोजयन्ति।
(च) वृक्षाणां निरन्तरं कर्तनेन, ऊष्मावर्धनेन च दुःखिताः बालाः नदीतीरं गन्तुं प्रवृत्ताः भवन्ति।
(छ) बालैः सह रोजलिन् अपि मार्गे विकीर्णमवकरं यथास्थानं प्रक्षिपति।
(ज) मार्गे यत्र–तत्र विकीर्णमवकरं दृष्ट्वा पर्यावरणविषये चिन्तिताः बालाः परस्परं विचारयन्ति।