Advertisements
Advertisements
प्रश्न
रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–
सर्वे अवकरं संगृह्य अवकरकण्डोले पातयन्ति।
उत्तर
सर्वे अवकरं संगृह्य कुत्र पातयन्ति?
APPEARS IN
संबंधित प्रश्न
केन पीडितः वैभवः बहिरागतः?
मार्गे किं दृष्ट्वा बालाः परस्परं वार्तालाप कुर्वन्ति?
प्लास्टिकस्य मृत्तिकायां लयाभावात् कस्य कृते महती क्षतिः भवति?
अद्य निदाघतापतप्तस्य किं शुष्कतां याति?
अस्माभिः केषां निर्माणाय वृक्षाः कर्त्यन्ते?
रोजलिन् आगत्य किं करोति?
रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–
जागरूकतया एव स्वच्छताऽभियानमपि गतिं प्राप्स्यति।
रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–
वायुवेगः सर्वथाऽवरुद्ध: आसीत्।
रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–
सर्वे किं प्राप्ताः प्रसन्नाः भवन्ति।
सन्धिविच्छेदं पूरयत–
बहिरागत्य = बहिः + ______
सन्धिविच्छेदं पूरयत–
तद्वनम् = ______+ वनम्
मार्गे मित्राणि अवकरभाण्डारं यत्र–तत्र विकीर्णं दृष्ट्वा वार्तालापं कुर्वन्ति।
अस्माभिः पर्यावरणस्वच्छतां प्रति प्रायः ध्यानं न दीयते।
वायुं विना क्षणमपि जीवितुं न शक्यते।
एकेन शुष्कवृक्षेण दह्यमानेन वनं सुपुत्रेण कुलमिव दह्यते।