मराठी

केन पीडितः वैभवः बहिरागतः? - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

केन पीडितः वैभवः बहिरागतः?

एक शब्द/वाक्यांश उत्तर

उत्तर

विद्युदभावेन।

shaalaa.com
कः रक्षति कः रक्षितः
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 12: कः रक्षति कः रक्षितः - अभ्यासः [पृष्ठ ८९]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 8
पाठ 12 कः रक्षति कः रक्षितः
अभ्यासः | Q 1. (क) | पृष्ठ ८९

संबंधित प्रश्‍न

भवनेत्यादीनां निर्माणाय के कर्त्यन्ते?


मार्गे किं दृष्ट्वा बालाः परस्परं वार्तालाप कुर्वन्ति?


प्लास्टिकस्य मृत्तिकायां लयाभावात् कस्य कृते महती क्षतिः भवति?


परमिन्दर् गृहात् बहिरागत्य किं पश्यति?


विनयः संगीतामाहूय किं वदति?


रोजलिन् आगत्य किं करोति?


अन्ते जोसेफः पर्यावरणक्षायै कः उपायः बोधयति?


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–

सर्वे अवकरं संगृह्य अवकरकण्डोले पातयन्ति।


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–

अधुना प्लास्टिकनिर्मितानि वस्तूनि प्रायः प्राप्यन्ते।


सन्धिविच्छेदं पूरयत–

ग्रीष्मर्तौ = ______ + ऋतौ


सन्धिविच्छेदं पूरयत–

बहिरागत्य = बहिः + ______


सन्धिविच्छेदं पूरयत–

कलमेत्यादीनि =  ______ + ______ + ______


विशेषणपदैः सह विशेष्यपदानि योजयत–

काञ्चित् अवकरम्
स्वच्छानि स्वास्थ्यकरी
पिहिते क्षतिः
स्वच्छता शान्तिम्
गच्छन्ति गृहाणि
अन्यत् अवकरकण्डोले
महती मित्राणि

प्रचण्डोष्मणा पीडिताः बालाः सायंकाले एकैकं कृत्वा गृहाभ्यन्तरं गताः।


मार्गे मित्राणि अवकरभाण्डारं यत्र–तत्र विकीर्णं दृष्ट्वा वार्तालापं कुर्वन्ति।


अस्माभिः पर्यावरणस्वच्छतां प्रति प्रायः ध्यानं न दीयते।


वायुं विना क्षणमपि जीवितुं न शक्यते।


बालकाः धेनुं कदलीफलानि भोजयन्ति।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×