English

केन पीडितः वैभवः बहिरागतः? - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

केन पीडितः वैभवः बहिरागतः?

One Word/Term Answer

Solution

विद्युदभावेन।

shaalaa.com
कः रक्षति कः रक्षितः
  Is there an error in this question or solution?
Chapter 12: कः रक्षति कः रक्षितः - अभ्यासः [Page 89]

APPEARS IN

NCERT Sanskrit - Ruchira Class 8
Chapter 12 कः रक्षति कः रक्षितः
अभ्यासः | Q 1. (क) | Page 89

RELATED QUESTIONS

मार्गे किं दृष्ट्वा बालाः परस्परं वार्तालाप कुर्वन्ति?


वयं शिक्षिताः अपि कथमाचरामः?


प्लास्टिकस्य मृत्तिकायां लयाभावात् कस्य कृते महती क्षतिः भवति?


परमिन्दर् गृहात् बहिरागत्य किं पश्यति?


विनयः संगीतामाहूय किं वदति?


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–

जागरूकतया एव स्वच्छताऽभियानमपि गतिं प्राप्स्यति।


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत

धेनुः शाकफलानामावरणैः सह प्लास्टिकस्यूतमपि खादति स्म ।


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–

वायुवेगः सर्वथाऽवरुद्ध: आसीत्।


सन्धिविच्छेदं पूरयत–

ग्रीष्मर्तौ = ______ + ऋतौ


सन्धिविच्छेदं पूरयत–

तद्वनम् = ______+ वनम् 


सन्धिविच्छेदं पूरयत–

कलमेत्यादीनि =  ______ + ______ + ______


विशेषणपदैः सह विशेष्यपदानि योजयत–

काञ्चित् अवकरम्
स्वच्छानि स्वास्थ्यकरी
पिहिते क्षतिः
स्वच्छता शान्तिम्
गच्छन्ति गृहाणि
अन्यत् अवकरकण्डोले
महती मित्राणि

प्रचण्डोष्मणा पीडिताः बालाः सायंकाले एकैकं कृत्वा गृहाभ्यन्तरं गताः।


मार्गे मित्राणि अवकरभाण्डारं यत्र–तत्र विकीर्णं दृष्ट्वा वार्तालापं कुर्वन्ति।


रोजलिन् अवकरम् इतस्ततः प्रक्षेपणात् अवरोधयति बालकान्।


एकेन शुष्कवृक्षेण दह्यमानेन वनं सुपुत्रेण कुलमिव दह्यते।


बालकाः धेनुं कदलीफलानि भोजयन्ति।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×