Advertisements
Advertisements
Question
रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–
जागरूकतया एव स्वच्छताऽभियानमपि गतिं प्राप्स्यति।
Solution
केन प्रकारेण एव स्वच्छताभियानमपि गतिं प्राप्स्यति?
APPEARS IN
RELATED QUESTIONS
वयं शिक्षिताः अपि कथमाचरामः?
प्लास्टिकस्य मृत्तिकायां लयाभावात् कस्य कृते महती क्षतिः भवति?
रोजलिन् आगत्य किं करोति?
अन्ते जोसेफः पर्यावरणक्षायै कः उपायः बोधयति?
रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–
अधुना प्लास्टिकनिर्मितानि वस्तूनि प्रायः प्राप्यन्ते।
रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–
सर्वे किं प्राप्ताः प्रसन्नाः भवन्ति।
सन्धिविच्छेदं पूरयत–
ग्रीष्मर्तौ = ______ + ऋतौ
सन्धिविच्छेदं पूरयत–
काञ्चित् = ______ + चित्
सन्धिविच्छेदं पूरयत–
तद्वनम् = ______+ वनम्
सन्धिविच्छेदं पूरयत–
अतीवानन्दप्रदोऽयम् = ______+ आनन्दप्रदः + ______
विशेषणपदैः सह विशेष्यपदानि योजयत–
काञ्चित् | अवकरम् |
स्वच्छानि | स्वास्थ्यकरी |
पिहिते | क्षतिः |
स्वच्छता | शान्तिम् |
गच्छन्ति | गृहाणि |
अन्यत् | अवकरकण्डोले |
महती | मित्राणि |
प्रचण्डोष्मणा पीडिताः बालाः सायंकाले एकैकं कृत्वा गृहाभ्यन्तरं गताः।
रोजलिन् अवकरम् इतस्ततः प्रक्षेपणात् अवरोधयति बालकान्।
एकेन शुष्कवृक्षेण दह्यमानेन वनं सुपुत्रेण कुलमिव दह्यते।
नदीजले निमज्जिताः बालाः प्रसन्नाः भवन्ति।
घटनाक्रमामनुसारं लिखत–
(क) उपरितः अवकरं क्षेप्तुम् उद्यतां रोजलिन् बालाः प्रबोधयन्ति।
(ख) प्लास्टिकस्य विविधापक्षान् विचारयितुं पर्यावरणसंरक्षेणन पशूनेत्यादीन् रक्षितुं बालाः कृतनिश्चयाः भवन्ति।
(ग) गृहे प्रचण्डोष्मणा पीडितानि मित्राणि एकैकं कृत्वा गृहात् बहिरागच्छन्ति।
(घ) अन्ते बालाः जलविहारं कृत्वा प्रसीदन्ति।
(ङ) शाकफलानामावरणैः सह प्लास्टिकस्यूतमपि खादन्तीं धेनुं बालकाः कदलीफलानि भोजयन्ति।
(च) वृक्षाणां निरन्तरं कर्तनेन, ऊष्मावर्धनेन च दुःखिताः बालाः नदीतीरं गन्तुं प्रवृत्ताः भवन्ति।
(छ) बालैः सह रोजलिन् अपि मार्गे विकीर्णमवकरं यथास्थानं प्रक्षिपति।
(ज) मार्गे यत्र–तत्र विकीर्णमवकरं दृष्ट्वा पर्यावरणविषये चिन्तिताः बालाः परस्परं विचारयन्ति।