English

नदीजले निमज्जिताः बालाः प्रसन्नाः भवन्ति। - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

नदीजले निमज्जिताः बालाः प्रसन्नाः भवन्ति।

Options

  • आम्

MCQ
True or False

Solution

नदीजले निमज्जिताः बालाः प्रसन्नाः भवन्ति।- आम्

shaalaa.com
कः रक्षति कः रक्षितः
  Is there an error in this question or solution?
Chapter 12: कः रक्षति कः रक्षितः - अभ्यासः [Page 91]

APPEARS IN

NCERT Sanskrit - Ruchira Class 8
Chapter 12 कः रक्षति कः रक्षितः
अभ्यासः | Q 6. (ज) | Page 91

RELATED QUESTIONS

वयं शिक्षिताः अपि कथमाचरामः?


अद्य निदाघतापतप्तस्य किं शुष्कतां याति?


परमिन्दर् गृहात् बहिरागत्य किं पश्यति?


विनयः संगीतामाहूय किं वदति?


रोजलिन् आगत्य किं करोति?


अन्ते जोसेफः पर्यावरणक्षायै कः उपायः बोधयति?


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–

वायुवेगः सर्वथाऽवरुद्ध: आसीत्।


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–

अधुना प्लास्टिकनिर्मितानि वस्तूनि प्रायः प्राप्यन्ते।


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–

सर्वे किं प्राप्ताः प्रसन्नाः भवन्ति।


सन्धिविच्छेदं पूरयत–

बहिरागत्य = बहिः + ______


सन्धिविच्छेदं पूरयत–

काञ्चित् = ______ + चित्


सन्धिविच्छेदं पूरयत–

तद्वनम् = ______+ वनम् 


सन्धिविच्छेदं पूरयत–

कलमेत्यादीनि =  ______ + ______ + ______


अस्माभिः पर्यावरणस्वच्छतां प्रति प्रायः ध्यानं न दीयते।


वायुं विना क्षणमपि जीवितुं न शक्यते।


रोजलिन् अवकरम् इतस्ततः प्रक्षेपणात् अवरोधयति बालकान्।


एकेन शुष्कवृक्षेण दह्यमानेन वनं सुपुत्रेण कुलमिव दह्यते।


बालकाः धेनुं कदलीफलानि भोजयन्ति।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×