English

विनयः संगीतामाहूय किं वदति? - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

विनयः संगीतामाहूय किं वदति?

One Line Answer

Solution

विनयः संगीतामाहूय ‘महोदये! कृपां कुरु मार्गे भ्रमभ्यः’ इति वदति।

shaalaa.com
कः रक्षति कः रक्षितः
  Is there an error in this question or solution?
Chapter 12: कः रक्षति कः रक्षितः - अभ्यासः [Page 90]

APPEARS IN

NCERT Sanskrit - Ruchira Class 8
Chapter 12 कः रक्षति कः रक्षितः
अभ्यासः | Q 2. (ग) | Page 90

RELATED QUESTIONS

केन पीडितः वैभवः बहिरागतः?


भवनेत्यादीनां निर्माणाय के कर्त्यन्ते?


प्लास्टिकस्य मृत्तिकायां लयाभावात् कस्य कृते महती क्षतिः भवति?


अद्य निदाघतापतप्तस्य किं शुष्कतां याति?


परमिन्दर् गृहात् बहिरागत्य किं पश्यति?


रोजलिन् आगत्य किं करोति?


अन्ते जोसेफः पर्यावरणक्षायै कः उपायः बोधयति?


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–

जागरूकतया एव स्वच्छताऽभियानमपि गतिं प्राप्स्यति।


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–

वायुवेगः सर्वथाऽवरुद्ध: आसीत्।


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–

सर्वे अवकरं संगृह्य अवकरकण्डोले पातयन्ति।


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–

अधुना प्लास्टिकनिर्मितानि वस्तूनि प्रायः प्राप्यन्ते।


सन्धिविच्छेदं पूरयत–

ग्रीष्मर्तौ = ______ + ऋतौ


सन्धिविच्छेदं पूरयत–

काञ्चित् = ______ + चित्


विशेषणपदैः सह विशेष्यपदानि योजयत–

काञ्चित् अवकरम्
स्वच्छानि स्वास्थ्यकरी
पिहिते क्षतिः
स्वच्छता शान्तिम्
गच्छन्ति गृहाणि
अन्यत् अवकरकण्डोले
महती मित्राणि

एकेन शुष्कवृक्षेण दह्यमानेन वनं सुपुत्रेण कुलमिव दह्यते।


नदीजले निमज्जिताः बालाः प्रसन्नाः भवन्ति।


घटनाक्रमामनुसारं लिखत–

(क) उपरितः अवकरं क्षेप्तुम् उद्यतां रोजलिन् बालाः प्रबोधयन्ति।
(ख) प्लास्टिकस्य विविधापक्षान् विचारयितुं पर्यावरणसंरक्षेणन पशूनेत्यादीन् रक्षितुं बालाः कृतनिश्चयाः भवन्ति।
(ग) गृहे प्रचण्डोष्मणा पीडितानि मित्राणि एकैकं कृत्वा गृहात् बहिरागच्छन्ति।
(घ) अन्ते बालाः जलविहारं कृत्वा प्रसीदन्ति।
(ङ) शाकफलानामावरणैः सह प्लास्टिकस्यूतमपि खादन्तीं धेनुं बालकाः कदलीफलानि भोजयन्ति।
(च) वृक्षाणां निरन्तरं कर्तनेन, ऊष्मावर्धनेन च दुःखिताः बालाः नदीतीरं गन्तुं प्रवृत्ताः भवन्ति।
(छ) बालैः सह रोजलिन् अपि मार्गे विकीर्णमवकरं यथास्थानं प्रक्षिपति।
(ज) मार्गे यत्र–तत्र विकीर्णमवकरं दृष्ट्वा पर्यावरणविषये चिन्तिताः बालाः परस्परं विचारयन्ति।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×