English

मार्गे किं दृष्ट्वा बालाः परस्परं वार्तालाप कुर्वन्ति? - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

मार्गे किं दृष्ट्वा बालाः परस्परं वार्तालाप कुर्वन्ति?

One Word/Term Answer

Solution

अवकरभाण्डारम्।

shaalaa.com
कः रक्षति कः रक्षितः
  Is there an error in this question or solution?
Chapter 12: कः रक्षति कः रक्षितः - अभ्यासः [Page 89]

APPEARS IN

NCERT Sanskrit - Ruchira Class 8
Chapter 12 कः रक्षति कः रक्षितः
अभ्यासः | Q 1. (ग) | Page 89

RELATED QUESTIONS

भवनेत्यादीनां निर्माणाय के कर्त्यन्ते?


वयं शिक्षिताः अपि कथमाचरामः?


प्लास्टिकस्य मृत्तिकायां लयाभावात् कस्य कृते महती क्षतिः भवति?


अद्य निदाघतापतप्तस्य किं शुष्कतां याति?


अस्माभिः केषां निर्माणाय वृक्षाः कर्त्यन्ते?


अन्ते जोसेफः पर्यावरणक्षायै कः उपायः बोधयति?


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–

सर्वे किं प्राप्ताः प्रसन्नाः भवन्ति।


सन्धिविच्छेदं पूरयत–

ग्रीष्मर्तौ = ______ + ऋतौ


सन्धिविच्छेदं पूरयत–

काञ्चित् = ______ + चित्


सन्धिविच्छेदं पूरयत–

तद्वनम् = ______+ वनम् 


सन्धिविच्छेदं पूरयत–

कलमेत्यादीनि =  ______ + ______ + ______


सन्धिविच्छेदं पूरयत–

अतीवानन्दप्रदोऽयम् = ______+ आनन्दप्रदः + ______


प्रचण्डोष्मणा पीडिताः बालाः सायंकाले एकैकं कृत्वा गृहाभ्यन्तरं गताः।


अस्माभिः पर्यावरणस्वच्छतां प्रति प्रायः ध्यानं न दीयते।


वायुं विना क्षणमपि जीवितुं न शक्यते।


रोजलिन् अवकरम् इतस्ततः प्रक्षेपणात् अवरोधयति बालकान्।


एकेन शुष्कवृक्षेण दह्यमानेन वनं सुपुत्रेण कुलमिव दह्यते।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×