मराठी

सन्धिविच्छेदं पूरयत– अतीवानन्दप्रदोऽयम् = ______+ आनन्दप्रदः + ______ - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

सन्धिविच्छेदं पूरयत–

अतीवानन्दप्रदोऽयम् = ______+ आनन्दप्रदः + ______

रिकाम्या जागा भरा

उत्तर

अतीवानन्दप्रदोऽयम् = अतीव + आनन्दप्रदः + अयम्

shaalaa.com
कः रक्षति कः रक्षितः
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 12: कः रक्षति कः रक्षितः - अभ्यासः [पृष्ठ ९०]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 8
पाठ 12 कः रक्षति कः रक्षितः
अभ्यासः | Q 4. (च) | पृष्ठ ९०

संबंधित प्रश्‍न

केन पीडितः वैभवः बहिरागतः?


मार्गे किं दृष्ट्वा बालाः परस्परं वार्तालाप कुर्वन्ति?


वयं शिक्षिताः अपि कथमाचरामः?


प्लास्टिकस्य मृत्तिकायां लयाभावात् कस्य कृते महती क्षतिः भवति?


अद्य निदाघतापतप्तस्य किं शुष्कतां याति?


परमिन्दर् गृहात् बहिरागत्य किं पश्यति?


विनयः संगीतामाहूय किं वदति?


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–

वायुवेगः सर्वथाऽवरुद्ध: आसीत्।


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–

सर्वे अवकरं संगृह्य अवकरकण्डोले पातयन्ति।


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–

सर्वे किं प्राप्ताः प्रसन्नाः भवन्ति।


सन्धिविच्छेदं पूरयत–

ग्रीष्मर्तौ = ______ + ऋतौ


सन्धिविच्छेदं पूरयत–

बहिरागत्य = बहिः + ______


सन्धिविच्छेदं पूरयत–

काञ्चित् = ______ + चित्


प्रचण्डोष्मणा पीडिताः बालाः सायंकाले एकैकं कृत्वा गृहाभ्यन्तरं गताः।


अस्माभिः पर्यावरणस्वच्छतां प्रति प्रायः ध्यानं न दीयते।


रोजलिन् अवकरम् इतस्ततः प्रक्षेपणात् अवरोधयति बालकान्।


एकेन शुष्कवृक्षेण दह्यमानेन वनं सुपुत्रेण कुलमिव दह्यते।


बालकाः धेनुं कदलीफलानि भोजयन्ति।


घटनाक्रमामनुसारं लिखत–

(क) उपरितः अवकरं क्षेप्तुम् उद्यतां रोजलिन् बालाः प्रबोधयन्ति।
(ख) प्लास्टिकस्य विविधापक्षान् विचारयितुं पर्यावरणसंरक्षेणन पशूनेत्यादीन् रक्षितुं बालाः कृतनिश्चयाः भवन्ति।
(ग) गृहे प्रचण्डोष्मणा पीडितानि मित्राणि एकैकं कृत्वा गृहात् बहिरागच्छन्ति।
(घ) अन्ते बालाः जलविहारं कृत्वा प्रसीदन्ति।
(ङ) शाकफलानामावरणैः सह प्लास्टिकस्यूतमपि खादन्तीं धेनुं बालकाः कदलीफलानि भोजयन्ति।
(च) वृक्षाणां निरन्तरं कर्तनेन, ऊष्मावर्धनेन च दुःखिताः बालाः नदीतीरं गन्तुं प्रवृत्ताः भवन्ति।
(छ) बालैः सह रोजलिन् अपि मार्गे विकीर्णमवकरं यथास्थानं प्रक्षिपति।
(ज) मार्गे यत्र–तत्र विकीर्णमवकरं दृष्ट्वा पर्यावरणविषये चिन्तिताः बालाः परस्परं विचारयन्ति।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×