Advertisements
Chapters
2: बिलस्य वाणी न कदापि मे श्रुता
3: डिजीभारतम्
4: सदैव पुरतो निधेहि चरणम्
5: कण्टकेनैव कण्टकम्
6: गृहं शून्यं सुतां विना
7: भारतजनताऽहम्
8: संसारसागरस्य नायकाः
9: सप्तमगिन्यः
10: नीतिनवीनतम्
11: सावित्रि बाई फुले
12: कः रक्षति कः रक्षितः
13: क्षितौ राजते भारतस्वर्णभूमि:
14: आर्यभटः
▶ 15: प्रहेलिकाः

Advertisements
Solutions for Chapter 15: प्रहेलिकाः
Below listed, you can find solutions for Chapter 15 of CBSE NCERT for Sanskrit - Ruchira Class 8.
NCERT solutions for Sanskrit - Ruchira Class 8 15 प्रहेलिकाः अभ्यासः [Pages 112 - 115]
श्लोकांशेषु रिक्तस्थानानि पूरयत–
सीमन्तिनीषु का ______ राजा ______ गुणोत्तमः।
कं सञ्जघान ______ का ______ गङ्गा?
के ______ कं ______ न बाधते शीतम्।
वृक्षाग्रवासी न च ______ ______ न च शूलपाणिः।
श्लोकांशान् योजयत–
क | ख |
किं कुर्यात् कातरो युद्धे | अत्रैवोक्तं न बुध्यते। |
विद्वद्भि: का सदा वन्घा | तक्रं शक्रस्य दुर्लभम्। |
कं सञ्जघान कृष्णः | मृगात् सिंहः पलायते |
कथं विष्णुपदं प्रोक्तं | काशीतलवाहिनी गङ्गा। |
उपयुक्तकथनानां समक्षम् ‘आम्’ अनुपयुक्तकथनानां समक्षं न इति लिखत–
कातरो युद्धे युद्ध्यते।
आम्
न
कस्तूरी मृगात् जायते।
आम्
न
मृगात् सिंहः पलायते।
आम्
न
कंस: जघान कृष्णम्।
आम्
न
तक्रं शक्रस्य दुर्लभम्।
आम्
न
जयन्तः कृष्णस्य पुत्र:।
आम्
न
सन्धिविच्छेदं पूरयत–
करिणां कुलम् = ______ + ______
सन्धिविच्छेदं पूरयत–
कोऽभूत् = ______ + ______
सन्धिविच्छेदं पूरयत–
अत्रैवोक्तम् = ______ + ______ + ______
सन्धिविच्छेदं पूरयत–
वृक्षाग्रवासी = ______ + ______
सन्धिविच्छेदं पूरयत–
त्वग्वस्त्रधारी = ______ + ______
सन्धिविच्छेदं पूरयत–
बिभ्रन्न = ______ + ______
अधोलिखितानां पदानां लिङ्गं विभक्तिं वचनञ्च लिखत–
पदानि | लिङ्गम् | विभक्तिः | वचनम् |
करिणाम् | ______ | ______ | ______ |
पदानि | लिङ्गम् | विभक्तिः | वचनम् |
कस्तूरी | ______ | ______ | ______ |
पदानि | लिङ्गम् | विभक्तिः | वचनम् |
युद्धे | ______ | ______ | ______ |
पदानि | लिङ्गम् | विभक्तिः | वचनम् |
सीमन्तिनीषु | ______ | ______ | ______ |
पदानि | लिङ्गम् | विभक्तिः | वचनम् |
बलवन्तम् | ______ | ______ | ______ |
पदानि | लिङ्गम् | विभक्तिः | वचनम् |
शूलपाणिः | ______ | ______ | ______ |
पदानि | लिङ्गम् | विभक्तिः | वचनम् |
शक्रस्य | ______ | ______ | ______ |
विलोमपदानि योजयत–
जायते | शान्ता |
वीरः | पलायते |
अशान्ता | म्रियते |
मूर्खेः | कातरः |
अत्रैव | विद्वद्भि |
आगच्छति | तत्रैव |
समानार्थकापदं चित्वा लिखत–
करिणाम् - ______
अश्वानाम्
गजानाम्
गर्दभानाम्
समानार्थकापदं चित्वा लिखत–
अभूत् - ______
अचलत्
अहसत्
अभवत्
समानार्थकापदं चित्वा लिखत–
वन्द्या - ______
वन्दनीया
स्मरणीया
कर्तनीया
समानार्थकापदं चित्वा लिखत–
बुध्यते - ______
लिख्यते
अवगम्यते
पठ्यते
समानार्थकापदं चित्वा लिखत–
घटः - ______
तडागः
नलः
कुम्भः
समानार्थकापदं चित्वा लिखत–
सञ्जधान - ______
अमारयत्
अखादत्
अपिबत्
कोष्ठकान्तर्गतानांं पदानामुपयुक्तविभक्तिप्रयोगेन अनुच्छेदं पूरयत–
एकः काकः ______ (आकाश) डयमानः आसीत्। तृषार्तः सः ______ (जल) अन्वेषणं करोति। तदा सः ______ (घट) अल्पं ______ (जल) पश्यति। सः______ (उपल) आनीय ______ (घट) पातयति। जलं ______ (घट) उपरि आगच्छति।______ (काक) सानन्दं जलं पीत्वा तृप्यति।
Solutions for 15: प्रहेलिकाः

NCERT solutions for Sanskrit - Ruchira Class 8 chapter 15 - प्रहेलिकाः
Shaalaa.com has the CBSE Mathematics Sanskrit - Ruchira Class 8 CBSE solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. NCERT solutions for Mathematics Sanskrit - Ruchira Class 8 CBSE 15 (प्रहेलिकाः) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.
Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. NCERT textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.
Concepts covered in Sanskrit - Ruchira Class 8 chapter 15 प्रहेलिकाः are प्रहेलिकाः, संस्कृत व्याकरण ( ८ वीं कक्षा).
Using NCERT Sanskrit - Ruchira Class 8 solutions प्रहेलिकाः exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in NCERT Solutions are essential questions that can be asked in the final exam. Maximum CBSE Sanskrit - Ruchira Class 8 students prefer NCERT Textbook Solutions to score more in exams.
Get the free view of Chapter 15, प्रहेलिकाः Sanskrit - Ruchira Class 8 additional questions for Mathematics Sanskrit - Ruchira Class 8 CBSE, and you can use Shaalaa.com to keep it handy for your exam preparation.