English

सन्धिविच्छेदं पूरयत– त्वग्वस्त्रधारी = ______ + ______ - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

सन्धिविच्छेदं पूरयत–

त्वग्वस्त्रधारी = ______ + ______

Fill in the Blanks

Solution

त्वग्वस्त्रधारी = त्वक् + वस्त्रधारी

shaalaa.com
प्रहेलिकाः
  Is there an error in this question or solution?
Chapter 15: प्रहेलिकाः - अभ्यासः [Page 113]

APPEARS IN

NCERT Sanskrit - Ruchira Class 8
Chapter 15 प्रहेलिकाः
अभ्यासः | Q 4. (ङ) | Page 113

RELATED QUESTIONS

सीमन्तिनीषु का ______ राजा ______ गुणोत्तमः।


कं सञ्जघान ______ का ______ गङ्गा?


 वृक्षाग्रवासी न च ______ ______ न च शूलपाणिः।


श्लोकांशान् योजयत–

किं कुर्यात् कातरो युद्धे अत्रैवोक्तं न बुध्यते।
विद्वद्भि: का सदा वन्घा तक्रं शक्रस्य दुर्लभम्।
कं सञ्जघान कृष्णः मृगात् सिंहः पलायते
कथं विष्णुपदं प्रोक्तं काशीतलवाहिनी गङ्गा।

कस्तूरी मृगात् जायते।


कंस: जघान कृष्णम्।


 तक्रं शक्रस्य दुर्लभम्। 


जयन्तः कृष्णस्य पुत्र:।


जयन्तः कृष्णस्य पुत्र:।


सन्धिविच्छेदं पूरयत–

 करिणां कुलम् = ______ + ______


सन्धिविच्छेदं पूरयत–

कोऽभूत् = ______ + ______


पदानि लिङ्गम् विभक्तिः वचनम्
युद्धे ______ ______ ______

पदानि लिङ्गम् विभक्तिः वचनम्
बलवन्तम् ______ ______ ______

पदानि लिङ्गम् विभक्तिः वचनम्
शक्रस्य ______ ______ ______

समानार्थकापदं चित्वा लिखत–

करिणाम् - ______


समानार्थकापदं चित्वा लिखत–

बुध्यते - ______


समानार्थकापदं चित्वा लिखत–

घटः - ______


समानार्थकापदं चित्वा लिखत–

सञ्जधान - ______


कोष्ठकान्तर्गतानांं पदानामुपयुक्तविभक्तिप्रयोगेन अनुच्छेदं पूरयत–

एकः काकः ______ (आकाश) डयमानः आसीत्। तृषार्तः सः ______ (जल) अन्वेषणं करोति। तदा सः ______ (घट) अल्पं ______ (जल) पश्यति। सः______ (उपल) आनीय ______ (घट) पातयति। जलं ______ (घट) उपरि आगच्छति।______ (काक) सानन्दं जलं पीत्वा तृप्यति।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×