English

पदानि लिङ्गम् विभक्तिः वचनम् बलवन्तम् ______ ______ ______ - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

पदानि लिङ्गम् विभक्तिः वचनम्
बलवन्तम् ______ ______ ______
Fill in the Blanks

Solution

पदानि लिङ्गम् विभक्तिः वचनम्
बलवन्तम् क्लीवलिङ्गम् द्वितीया एकवचनम्
shaalaa.com
प्रहेलिकाः
  Is there an error in this question or solution?
Chapter 15: प्रहेलिकाः - अभ्यासः [Page 114]

APPEARS IN

NCERT Sanskrit - Ruchira Class 8
Chapter 15 प्रहेलिकाः
अभ्यासः | Q 5.5 | Page 114

RELATED QUESTIONS

सीमन्तिनीषु का ______ राजा ______ गुणोत्तमः।


के ______ कं ______ न बाधते शीतम्।


 वृक्षाग्रवासी न च ______ ______ न च शूलपाणिः।


मृगात् सिंहः पलायते।


कंस: जघान कृष्णम्।


जयन्तः कृष्णस्य पुत्र:।


सन्धिविच्छेदं पूरयत–

 करिणां कुलम् = ______ + ______


सन्धिविच्छेदं पूरयत–

अत्रैवोक्तम् = ______ + ______ + ______


सन्धिविच्छेदं पूरयत–

वृक्षाग्रवासी = ______ + ______


पदानि लिङ्गम् विभक्तिः वचनम्
करिणाम् ______ ______ ______

पदानि लिङ्गम् विभक्तिः वचनम्
सीमन्तिनीषु ______ ______ ______

पदानि लिङ्गम् विभक्तिः वचनम्
शक्रस्य ______ ______ ______

पदानि लिङ्गम् विभक्तिः वचनम्
कस्तूरी ______ ______ ______

समानार्थकापदं चित्वा लिखत–

करिणाम् - ______


समानार्थकापदं चित्वा लिखत–

वन्द्या - ______


कोष्ठकान्तर्गतानांं पदानामुपयुक्तविभक्तिप्रयोगेन अनुच्छेदं पूरयत–

एकः काकः ______ (आकाश) डयमानः आसीत्। तृषार्तः सः ______ (जल) अन्वेषणं करोति। तदा सः ______ (घट) अल्पं ______ (जल) पश्यति। सः______ (उपल) आनीय ______ (घट) पातयति। जलं ______ (घट) उपरि आगच्छति।______ (काक) सानन्दं जलं पीत्वा तृप्यति।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×