English

सीमन्तिनीषु का ______ राजा ______ गुणोत्तमः। - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

सीमन्तिनीषु का ______ राजा ______ गुणोत्तमः।

Fill in the Blanks

Solution

सीमन्तिषु का शान्ता राजा कोऽभूत् गुणोत्तमः।

shaalaa.com
प्रहेलिकाः
  Is there an error in this question or solution?
Chapter 15: प्रहेलिकाः - अभ्यासः [Page 112]

APPEARS IN

NCERT Sanskrit - Ruchira Class 8
Chapter 15 प्रहेलिकाः
अभ्यासः | Q 1. (क) | Page 112

RELATED QUESTIONS

कं सञ्जघान ______ का ______ गङ्गा?


 वृक्षाग्रवासी न च ______ ______ न च शूलपाणिः।


कातरो युद्धे युद्ध्यते।


कस्तूरी मृगात् जायते।


कंस: जघान कृष्णम्।


सन्धिविच्छेदं पूरयत–

 करिणां कुलम् = ______ + ______


सन्धिविच्छेदं पूरयत–

अत्रैवोक्तम् = ______ + ______ + ______


सन्धिविच्छेदं पूरयत–

त्वग्वस्त्रधारी = ______ + ______


पदानि लिङ्गम् विभक्तिः वचनम्
करिणाम् ______ ______ ______

पदानि लिङ्गम् विभक्तिः वचनम्
युद्धे ______ ______ ______

पदानि लिङ्गम् विभक्तिः वचनम्
बलवन्तम् ______ ______ ______

पदानि लिङ्गम् विभक्तिः वचनम्
शूलपाणिः ______ ______ ______

पदानि लिङ्गम् विभक्तिः वचनम्
शक्रस्य ______ ______ ______

पदानि लिङ्गम् विभक्तिः वचनम्
कस्तूरी ______ ______ ______

समानार्थकापदं चित्वा लिखत–

करिणाम् - ______


समानार्थकापदं चित्वा लिखत–

अभूत् - ______


समानार्थकापदं चित्वा लिखत–

बुध्यते - ______


समानार्थकापदं चित्वा लिखत–

घटः - ______


कोष्ठकान्तर्गतानांं पदानामुपयुक्तविभक्तिप्रयोगेन अनुच्छेदं पूरयत–

एकः काकः ______ (आकाश) डयमानः आसीत्। तृषार्तः सः ______ (जल) अन्वेषणं करोति। तदा सः ______ (घट) अल्पं ______ (जल) पश्यति। सः______ (उपल) आनीय ______ (घट) पातयति। जलं ______ (घट) उपरि आगच्छति।______ (काक) सानन्दं जलं पीत्वा तृप्यति।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×