English

कोष्ठकान्तर्गतानांं पदानामुपयुक्तविभक्तिप्रयोगेन अनुच्छेदं पूरयत– एकः काकः ______ (आकाश) डयमानः आसीत्। - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

कोष्ठकान्तर्गतानांं पदानामुपयुक्तविभक्तिप्रयोगेन अनुच्छेदं पूरयत–

एकः काकः ______ (आकाश) डयमानः आसीत्। तृषार्तः सः ______ (जल) अन्वेषणं करोति। तदा सः ______ (घट) अल्पं ______ (जल) पश्यति। सः______ (उपल) आनीय ______ (घट) पातयति। जलं ______ (घट) उपरि आगच्छति।______ (काक) सानन्दं जलं पीत्वा तृप्यति।

Fill in the Blanks

Solution

एकः काकः आकाशे डयमानः आसीत्। तृषार्तः सः जलस्य आन्वेषणं करोति। तदा सः घटे अल्पं जलं पश्यति। सः उपलम् आनीय घटे पातयति। जलं घटस्य उपरि आगच्छति। काकः सानन्दं जलं पीत्वा तृप्यति।

shaalaa.com
प्रहेलिकाः
  Is there an error in this question or solution?
Chapter 15: प्रहेलिकाः - अभ्यासः [Page 115]

APPEARS IN

NCERT Sanskrit - Ruchira Class 8
Chapter 15 प्रहेलिकाः
अभ्यासः | Q 7 | Page 115

RELATED QUESTIONS

सीमन्तिनीषु का ______ राजा ______ गुणोत्तमः।


के ______ कं ______ न बाधते शीतम्।


श्लोकांशान् योजयत–

किं कुर्यात् कातरो युद्धे अत्रैवोक्तं न बुध्यते।
विद्वद्भि: का सदा वन्घा तक्रं शक्रस्य दुर्लभम्।
कं सञ्जघान कृष्णः मृगात् सिंहः पलायते
कथं विष्णुपदं प्रोक्तं काशीतलवाहिनी गङ्गा।

कस्तूरी मृगात् जायते।


कंस: जघान कृष्णम्।


 तक्रं शक्रस्य दुर्लभम्। 


जयन्तः कृष्णस्य पुत्र:।


सन्धिविच्छेदं पूरयत–

 करिणां कुलम् = ______ + ______


सन्धिविच्छेदं पूरयत–

कोऽभूत् = ______ + ______


सन्धिविच्छेदं पूरयत–

वृक्षाग्रवासी = ______ + ______


सन्धिविच्छेदं पूरयत–

त्वग्वस्त्रधारी = ______ + ______


पदानि लिङ्गम् विभक्तिः वचनम्
युद्धे ______ ______ ______

पदानि लिङ्गम् विभक्तिः वचनम्
बलवन्तम् ______ ______ ______

पदानि लिङ्गम् विभक्तिः वचनम्
कस्तूरी ______ ______ ______

समानार्थकापदं चित्वा लिखत–

अभूत् - ______


समानार्थकापदं चित्वा लिखत–

वन्द्या - ______


समानार्थकापदं चित्वा लिखत–

सञ्जधान - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×