Advertisements
Advertisements
Question
कोष्ठकान्तर्गतानांं पदानामुपयुक्तविभक्तिप्रयोगेन अनुच्छेदं पूरयत–
एकः काकः ______ (आकाश) डयमानः आसीत्। तृषार्तः सः ______ (जल) अन्वेषणं करोति। तदा सः ______ (घट) अल्पं ______ (जल) पश्यति। सः______ (उपल) आनीय ______ (घट) पातयति। जलं ______ (घट) उपरि आगच्छति।______ (काक) सानन्दं जलं पीत्वा तृप्यति।
Solution
एकः काकः आकाशे डयमानः आसीत्। तृषार्तः सः जलस्य आन्वेषणं करोति। तदा सः घटे अल्पं जलं पश्यति। सः उपलम् आनीय घटे पातयति। जलं घटस्य उपरि आगच्छति। काकः सानन्दं जलं पीत्वा तृप्यति।
APPEARS IN
RELATED QUESTIONS
सीमन्तिनीषु का ______ राजा ______ गुणोत्तमः।
के ______ कं ______ न बाधते शीतम्।
श्लोकांशान् योजयत–
क | ख |
किं कुर्यात् कातरो युद्धे | अत्रैवोक्तं न बुध्यते। |
विद्वद्भि: का सदा वन्घा | तक्रं शक्रस्य दुर्लभम्। |
कं सञ्जघान कृष्णः | मृगात् सिंहः पलायते |
कथं विष्णुपदं प्रोक्तं | काशीतलवाहिनी गङ्गा। |
कस्तूरी मृगात् जायते।
कंस: जघान कृष्णम्।
तक्रं शक्रस्य दुर्लभम्।
जयन्तः कृष्णस्य पुत्र:।
सन्धिविच्छेदं पूरयत–
करिणां कुलम् = ______ + ______
सन्धिविच्छेदं पूरयत–
कोऽभूत् = ______ + ______
सन्धिविच्छेदं पूरयत–
वृक्षाग्रवासी = ______ + ______
सन्धिविच्छेदं पूरयत–
त्वग्वस्त्रधारी = ______ + ______
पदानि | लिङ्गम् | विभक्तिः | वचनम् |
युद्धे | ______ | ______ | ______ |
पदानि | लिङ्गम् | विभक्तिः | वचनम् |
बलवन्तम् | ______ | ______ | ______ |
पदानि | लिङ्गम् | विभक्तिः | वचनम् |
कस्तूरी | ______ | ______ | ______ |
समानार्थकापदं चित्वा लिखत–
अभूत् - ______
समानार्थकापदं चित्वा लिखत–
वन्द्या - ______
समानार्थकापदं चित्वा लिखत–
सञ्जधान - ______